SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ निकुमुदचन्द्रिका टीका, कृ. द्वारकायां प्रवेशः सोमिलस्य तत्पुरत आगमनं च । ११५ जानीया: 'एस णं से पुरिसे' एष खलु स पुरुषः = यस्त्वां दृष्ट्वा स्थित एव मृत्युमाप्नुयात् स त्वया निजानुजघातकत्वेनावसेयः ॥ सू० ३४ ॥ ॥ मूलम् ॥ तणं से कहे वासुदेवे अरहं अरिट्टनेमिं वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव अभिसेकं हत्थिरयणं तेणेव उवागच्छइ, उवागच्छित्ता हत्थि दुरूहइ, दुरूहित्ता जेणेव बारवई णयरी, जेणेव सए गिहे तेणेव पहारेत्थ गमणाए । तए णं तस्स सोमिलस्स माहणस्स कल्लं जाव जलते अयमेयारूवे अज्झत्थिए जाव समुप्पण्णे । एवं खलु कपहे वासुदेवे अरहं अरिनेमिं पायवंदए निग्गए, तं णायमेयं अरहया, विण्णायमेयं अरहया, सुयमेयं अरहया, सिमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स तं न नज्जइ णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सत्ति कह भीए सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता कण्हस्स वासुदेवस्स बारवई णयरिं अणुष्पविसमाणस्स पुरओ सपक्खि सपडिदिसिं हवमागए ॥ सू० ३५ ॥ ॥ टीका ॥ 'त णं' इत्यादि । 'तर णं से कहे वासुदेवे अरहं अरिनेमिं चंद णमंस, वंदिता णमंसित्ता जेणेव आभिसेकं हत्थिरयणं तेणेव उवागच्छर, उवागच्छत्ता हथि दुरूहइ, दुरूहित्ता जेणेव बारवई णयरी, जेणेव सए गिहे तेणेव पहारेत्थ गमणाए' ततः खलु स कृष्णो वासुदेवः अर्हन्तमरिष्टनेमिं प्राप्त होजाय उसी पुरुष को तुम गजसुकुमाल अनगार का घातक जानना || सू० ३४ ॥ उसके बाद वे कृष्ण वासुदेव भगवान् को वन्दन नमस्कार करके अभिषेक हाथी पर बैठकर अपने स्थान द्वारका नगरी की પ્રવેશ કરતાં થકાં તમને દેખતાજ જે પુરુષ આયુ અને સ્થિતિ ક્ષયથી ત્યાંજ મૃત્યુને પ્રાસ થાય તે પુરુષને તમારે ગજસુકુમાલને ઘાતક જાણવા (સૂ॰ ૩૪) ત્યાર પછી તે કૃષ્ણ વાસુદેવ ભગવાનને વંદન નમસ્કાર કરી આભિષેકય હાથી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy