SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सुमुखकुमारवर्णनम् १२१ वाक्यार्थों ज्ञातव्यः ! एतच्छ्रुत्वा सुधर्मा स्वामी प्राह-एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये, द्वारावत्यां नगर्या यथा प्रथमे यावद् विहरति, हे जम्बूः ! अर्हन्नरिष्टनेमिः पूर्वोक्तसर्वविशेषणविशिष्टायां द्वारावत्यां नगयों तीर्थङ्करपरम्परया विहरन् समवसृतः। तत्र खलु द्वारावत्यां नगर्या बलदेवो नाम राजाऽसीत् । वर्णका राजवर्णनं पूर्ववदेवावसेयम् । तस्य खलु बलदेवस्य राज्ञः धारिणी नाम देवी आसीत्, वर्णकः धारिण्या वर्णनमपि पूर्वोक्तमेव विज्ञेयम् । ततः खलु सा धारिणी सिंहं स्वप्ने-सा धारिणीदेवी सुकोमलायां शय्यायां शयाना स्वमे सिंहमपश्यत् , स्वमवृत्तान्तं च सा स्वपतये निवेदितवती । 'जहा गोयमे' यथा गौतम गौतमकुमारवत् सर्व विज्ञेयम् । स कुमारः शीलेन सौन्दर्येण आकारमकारेण गुणैश्च गौतमसदृश आसीत् । 'णवरं' विशेपस्तु 'सुमुहे णामं कुमारे' सुमुखो नाम कुमारः तस्य कुमारस्य नाम सुमुख श्री सुधर्मास्वामी ने कहा-हे जम्बू ! उस काल उस समय द्वारका नाम की मनोहर नगरी थी, जिसका वर्णन पहिले आचुका है। उस नगरी में भगवान् अर्हत् अरिष्टनेमि तीर्थङ्करपरम्परासे विचरते हुए पधारे । उस द्वारका नगरी में बलदेव नामक राजा थे । उनकी पत्नी का नाम धारिणी था। वह अत्यन्त सुन्दर और सुकोमल थी। एक समय सुकोमल शय्या पर सोयी हुई धारिणी रानी ने स्वम में सिंह को देखा । स्वप्न देखते ही जागृत होकर उनने अपने पति के समीप जाकर स्वमवृत्तान्त सुनाया। स्वप्नानुसार उन्हें श्रेष्ठ पुण्योदय से पुण्यशाली पुत्र उत्पन्न हुआ। इस पुत्र का जन्म, बाल्यकाल आदि का वर्णन गौतमकुमार के समान जानना चाहिए। यह कुमार शील, स्वभाव, सुन्दरता और आकारप्रकार में गौतम બોલ્યા :- હે જમ્મુ ! તે કાળ તે સમયે દ્વારકા નામે મનેહર નગરી હતી. જેનું વર્ણન પહેલાં આવી ગયું છે. તે નગરીમાં ભગવાન અહંતુ અરિષ્ટનેમિ તીર્થંકર- પરંપરાથી વિચરતા પધાર્યા. દ્વારકા નગરીમાં બલદેવ નામના રાજા હતા. તેમની પત્નીનું નામ ધારિણી હતું, જે અત્યન્ત સુંદર તથા સુકમલ હતી, એક વખત સુકમલ શય્યા ઉપર સુતેલી તે ધારિણી રાણીએ સ્વપ્નામાં સિંહને જે સ્વપ્ન આવતાં જ જાગૃત થઈ તે પોતાના પતિ પાસે જઈ સ્વનવૃત્તાન્ત સંભળા. પછી તેને સ્વપ્નાનુસાર શ્રેષ્ઠ પુણ્યદયથી પુણ્યશાલી પુત્ર ઉત્પન્ન થયે. તે પુત્રને જન્મ, બાલ્યકાળ આદિનું વર્ણન ગૌતમ કુમારના જેવું જાણી લેવું. આ કુમાર શીલ, સ્વભાવ, સુંદરતા તથા આકાર શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy