SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कृष्णस्य अर्हदरिष्टनेमिवन्दनार्थे गमनम् . १०५ दामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उडुव्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते बारवइं णयरिं मज्झं मज्झेणं जेणेव अरहा अरिटुनेमी तेणेव पहारेत्थ गमणाए । तर णं से कहे वासुदेवे बारखईए णयरीए मज्झं मज्झेणं णिग्गच्छमाणे एक्कं पुरिसं पासइ जुण्णं जराजजरियदेहं जाव किलंतं महइमहालयाओ इहगरासीओ एगमेगं इट्टगं गहाय बहियारत्थापहाओ अंतोगिहं अणुप्पवेसमाणं पासइ । तए णं से कहे वासुदेवे तस्स पुरिसस्स अणुकंपणट्टाए हत्थि - क्iधवरगए चेव एगं इहगं गेues, गेव्हित्ता बहियारत्थापहाओ अंतोगिहं अणुप्पवेसइ । तए णं कण्हेणं वासुदेवेणं एगए इहगाए गहियाए समाणीए अणेगेहिं पुरिससहि से महालए इट्टगस्स रासी बहिया रत्थापहाओ अंतोघरंसि अणुप्पवेसिए ॥ सू० ३१ ॥ ॥ टीका ॥ 'ar णं' इत्यादि । 'तर णं से कहे वासुदेवे' ततः खलु स कृष्णो वासुदेवः 'कल्ले' कल्ये = दीक्षाद्वितीयदिवसे 'पाउप्पभायाए जाव जलते' प्रादुः प्रभातायां यावत् ज्वलति, रात्रौ व्यतीतायां सूर्ये समुदिते सति इत्यर्थः ' हा जाब विभूसिए हस्थिक्खंधवरगए' स्नातो यावद् विभूषितः हस्तिस्कन्धवरगतः = करिस्कन्धारूढः 'सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धच्वमाणीहिं' सकोरण्टमाल्यदाम्ना छत्रेण त्रियमाणेन श्वेतवरचामरैरुद्धवद्भिः 'महयाभडचडगर पह करवंद परिक्खित्ते' महाभटचटकरमकरवृन्द इधर गजसुकुमाल की दीक्षा के दूसरे दिन सूर्योदय होजाने पर स्नान करके यावत् सभी अलंकारों से अलंकृत हो हाथी के ऊपर बैठकर, कुरण्ट के फूलों की माला से युक्त छत्र को शिर पर धराते हुए तथा दायें बायें- दोनों तर्फ श्वेत चामर बजाते हुए अनेक તે ખાજુ ગજસુકુમાલની દીક્ષાને ખીજે દિવસે સૂર્યોંદય થયા પછી સ્નાન કરીને તમામ અલંકારોથી વિભૂષિત થઈને હાથીના ઉપર બેસીને, કારન્ટના ફૂલોની માલાથી યુક્ત છત્રને શિર ઉપર ધરાવતા, તથા ડાબી જમણી બેઉ ખાજુએ શ્વેત ચામર ઢોળાવતા, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy