SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १०४ अन्तकृतदशाङ्गसूत्रे रहितत्वात् । 'तत्थ णं' तत्र खलु 'अहासंनिहिएहिं देवेहिं' यथा संनिहितैदेवैः तत्समयसमीपवर्तिदेवैः 'सम्मं आराहियं' सम्यक् आराधितम् अनेन गजमुकुमालेन मुनिना चारित्रं सम्यक् आराधितम् ‘ति कट्ठ' इति कृत्वा-एव मनसि निधाय 'दिव्वे सुरहिगंधोदए' दिव्यं सुरभिगन्धोदकम्-दिव्यम् वैक्रियशक्तया संपादितं सुरभिगन्धोदकम्-सुगन्धितमचित्तं जलम्, 'बुट्टे' पृष्टम् , 'दसद्धवन्ने कुसुमे' दशार्धवर्णानि पञ्चवर्णानि कुसुमानि-पुष्पाणि 'निवाइए' निपातितानिबर्षितानि, चेलुक्खेवे कए' चैलोत्क्षेपः कृतः वस्त्रदृष्टिः कृता; 'दिव्वे य' दिव्यश्च देवसंबन्धी च, 'गीयगंधब्बनिनाए' गीतगान्धर्वनिनादःगीत-स्वरतालयुक्तं गानं, गान्धर्व मृदङ्गादिवादनम् , अनयोनिनादा ध्वनिः 'कए यावि होत्था' कृतश्चाप्यभूत् ॥ मू० ३०॥ ॥ मूलम् ॥ तए णं से कण्हे वासुदेवे कल्लं पाउप्पभायाए जाव जलंते पहाए जाव विभूसिए हथिक्खंधवरगए सकोरंटमल्लतथा मानसिक दुःखसे रहित होने के कारण 'सर्वदुःखप्रहीण' होगये अर्थात् वह गजसुकुमाल अनगार परमपद को प्राप्त होगये । उन गजसुकुमाल अनगार के परमपद प्राप्त होने पर उस समय वहाँ के समीपवर्ती देवोंने 'इन गजसुकुमाल अनगारने चारित्र का सम्यक आराधन किया है' ऐसा विचार कर अपनी वैक्रियशक्ति के द्वारा दिव्य सुगन्धित अचित्तजल की और पाच वर्षों के अचित्त फूलों की वृष्टि करके तथा दिव्य वस्त्रों की वर्षा करके उन देवता ओंने दिव्य सुमधुर गान (गायन) से तथा मृदङ्गादि वाद्यों की ध्वनि से आकाश को व्याप्त कर (गुंजा) दिया ॥ सू० ३० ॥ દુઃખ અને માનસિક દુઃખથી રહિત હોવાના કારણે “સર્વદુઃખહીણ” થઈ ગયા, અર્થાત તે ગજસુકમાલ અનગાર પરમપદને પ્રાપ્ત થયા. તે ગજસુકુમાલ અનગાર પરમદને પ્રાપ્ત થયા પછી તે સમયે ત્યાં સમીપવતી દેવેએ, એ ગજસુકુમાલ અનગારે ચારિત્રનું સમ્યફ આરાધન કર્યું છે એમ વિચાર કરી, પિતાની વૈક્રિય શક્તિદ્વારા દિવ્ય સુગન્ધિત અચિત્ત જળની અને પાંચ વર્ણોનાં અચિત્ત ફની વૃષ્ટિ કરી. તથા દિવ્ય વસ્ત્રોની વૃષ્ટિ કરીને તે દેવતાઓએ દિવ્ય સુમધુર ગીત (ગાયન) થી અને મૃદંગાદિ વાદ્યોની पनिथी माशने व्यापत ४ (Tnh) धु(सू० 30) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy