SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १०६ अन्तकृतदशाङ्गसूत्रे परिक्षिप्त : - महाभटानां ये चटकरप्रकाराः = विस्तृतसमूहास्तेषां यद् वृन्दं तेन परिक्षिप्तः = संवेष्टितः 'बारवई णयरिं मज्झ मज्झेणं' द्वारावत्या नगर्यां मध्यमध्येन 'जेणेव अरहा अरिनेमी तेणेव पहारेत्थ गमणाए' यत्रैव अर्हन् अरिष्टनेमिः प्राधारयद् गमनाय = अरिष्टनेमिसविधे गमनाय निश्चयमकरोत् । 'तए से कहे वासुदेवे बारवईए णयरीए मज्झं मज्झेणं णिग्गच्छमाणे एकं पुरिसं पास' ततः खलु स कृष्णो वासुदेवः द्वारावत्यां नगर्यां मध्यमध्येन निर्गच्छन् एकं पुरुषम् पश्यति, कीदृशमित्याह - 'जुण्णं जराजज्जरियदेह' जीर्णे जराजर्जरित देहम् - जरसा जर्जरितं = जर्जरीकृतं देहं यस्य तम्, 'जाव किलंतं' यात्रत् क्लाम्यन्तम्=ग्लायन्तं 'महामहालयाओ' महामहालयात् = अतिमहतः 'इट्टगरासीओ' इष्टकाराशेः 'एगमेगं इट्टगं गहाय' एकामेकाम् इष्टकां गृहीत्वा 'बहियारत्थापहाओ' बहीरथ्यापथात् = बाह्यरध्यापदेशात् 'अंतोगिहं' अन्तर्गृहम् गृहमध्ये 'अणुपत्रेसमाणं' अनुप्रवेशयन्तं 'पास' पश्यति । 'तए णं' ततः खलु 'से hot वासुदेवे तस्स पुरिसस्स' स कृष्णो वासुदेवः तस्य पुरुषस्य 'अणुकंपणसुभटों के समूह से युक्त वे कृष्ण वासुदेव द्वारावती नगरी के राजमार्ग से होते हुए भगवान् अर्हत् अरिष्टनेमि के समीप जाने के लिए रवाना हुए । तब द्वारका नगरी के बीचोबीच से जाते हुए उन कृष्ण वासुदेव ने एक पुरुष को देखा, वह पुरुष पूर्ण वृद्ध था, वृद्धावस्था के कारण उसकी देह जर्जरित होने से वह बहुत दुःखी था । ऐसी स्थिति को प्राप्त वह वृद्ध पुरुष ईंटों की विशाल राशिमें से एक २ ईंट को उठाकर बाहर के राजमार्ग से अपने घर में रखता था । उस समय उस दुःखी वृद्ध को इस प्रकार कार्य करते हुए देखकर कृष्ण वासुदेवने उसकी अनुकम्पा के लिये हाथी के ऊपर बैठे बैठे ही अपने हाथ से एक ईंट को उठाकर उसके घर અનેક સુભટના સમૂહથી યુકત, તે કૃષ્ણ વાસુદેવે દ્વારાવતી નગરીના રાજમાર્ગમાંથી પસાર થઈને, અ`ત અરિષ્ટનેમિની પાસે જવા પ્રસ્થાન કર્યુ. ત્યારે દ્વારકા નગરીની વચ્ચેવચ્ચે થઈને જતા તે કૃષ્ણવાસુદેવે એક પુરુષને જોયા. તે પુરુષ પૂર્ણ વૃદ્ધ હતા વૃદ્ધવસ્થાના કારણથી તેના દેહ જરિત હાવાથી તે ઘણાજ દુ:ખી હતા. આવી દુ:ખિત સ્થિતિવાળા તે વૃદ્ધ પુરુષ એક મેાટા ઇંટના ઢગલામાંથી એક એક ઇંટ ઉપાડીને બહારના રાજમાર્ગ ઉપરથી પેાતાના ઘરમાં મૂકતા હતા. તે સમયે તે દુ:ખી વૃદ્ધને આવી રીતે કાર્ય કરતા થકે જોઇને કૃષ્ણ વાસુદેવે તેના ઉપર યા લાવી હાથી ઉપર બેઠા બેઠા શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy