SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १०० अन्तकृतदशाङ्गसूत्रे 'करेई' करोति अस्मिन्नवरे कोऽपि आगच्छति प्रत्यागच्छति न वेति सकलदिशाऽवलोकनं करोति, 'करित्ता' कृत्वा जनानां गमनागमनमदृष्ट्वा 'सरसं मट्टियं' सरसां मृत्तिकाम्-आदी सरोमृत्तिका 'गिण्हइ' गृह्णाति, 'गिण्हित्ता' गृहीत्वा 'जेणेव गयसुकुमाले अणगारे' यत्रैव गजमुकुमालोऽनगार ईषदवनतशरीरः समाहितसर्वेन्द्रियः स्थिरीकृतसर्वाङ्गश्चरणद्वयं चतुरङ्गुलावकाशेन संकुचितं विधाय जानुपर्यन्तमलम्बितभुजद्वयः शुष्कैकपुद्गलोपरिसंनिविष्टानिमेषदृष्टिरूर्वकायेन ध्यानावस्थितो वर्तते, 'तेणेव उवागच्छइ' तत्रैव उपागच्छति, 'उवागच्छित्ता गयसुकुमालस्स अणगारस्स मत्थए' उपागत्य गजसुकुमालस्य अनगारस्य मस्तके 'मट्टियाए पालि बंधई मृत्तिकया पालिं बध्नाति-मृत्तिकया शिरसि परिवेषं करोति, 'बंधित्ता' बद्ध्वा 'जलंतीओ चिययाओ' ज्वलन्त्याश्चितिकाया प्रज्वलितायाश्चितायाः सकाशात् 'किसुयसमाणे खयरंगारे' किंशुकसमानान् खदिराङ्गारान्-विकशितपलाशपुष्पसदृशान् जाज्वल्यमानान् खदिरकाष्ठाङ्गारान् 'कहल्लेणं' कर्परेण 'कहल्ल' इति कर्परार्थों देशी शब्दः, 'गिण्हइ' गृह्णाति' कोई आता जाता तो नहीं है। चारों ओर देखकर उसने तालाब से गीली मिट्टी निकाली। अनन्तर जहाँ पर गजसुकुमाल अनगार अपनी काया को नमा कर सभी इन्द्रियों को वश में रख अपने अङ्ग-उपाङ्गों को स्थिर रखते हुए अपने दोनों चरणों को चार अंगुल के अन्तर से सिकोड कर अपने हाथों को घुटनों तक लटका कर एक सूखे हुए पुद्गल पर अनिमेष दृष्टि रखते हुए ऊर्ध्वकाय से ध्यानावस्थित थे, वहाँ आया । वहाँ आकर गजसुकुमाल अनगार के शिर पर मिट्टी की पाल बाधी । अनन्तर सोमिल ने जलती हुई चिता से फूले हुए टेसू के समान लाल२ खैर लकडी के अङ्गारों को फूटे हुए मिट्टी के बर्तन के टुकडे (ठीकरे) में भरकर लाया ચારે બાજુ જોઈને તેણે તળાવમાંથી ભીની માટી કાઢી. પછી જ્યાં ગજસુકમાલ પિતાની કાયાને નમાવી, બધી ઈન્દ્રિએ વશ રાખી, પિતાનાં અંગ-ઉપાંગોને સ્થિર રાખી, પિતાના બેઉ પગને ચાર આંગુલને અંતરે સંકેચીને, પિતાના હાથને ઘુંટણ સુધી લટકાવી, એક સૂકાયેલા પગલપર અનિમેષ દૃષ્ટિ રાખી, ઉર્વ કાયથી ધ્યાનાવસ્થિત હતા, ત્યાં આવ્યો. ત્યાં આવીને ગજસુકુમાલ અનગારના શિરે માટીની પાલ બાંધી. પછી સેમિલે બળતી ચિતામાંથી ટેટૂના ફૂલ જેવા લાલચોળ ખેરના લાકડાના અંગારા લઈને ફૂટેલા માટીના વાસણના કટકા (ઠીકર)માં ભરીને ગજસુકુમાલ અનગારના માથા ઉપર નાખી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy