SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सोमिलेन गजसुकुमालशिरस्यङ्गारप्रक्षेपणम् ९९ ही श्री परिवर्जितः = लज्जालक्ष्मीरहित इत्यर्थः ' जेणं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं' यः खलु मम दुहितरं सोमश्रियो भार्याया आत्मजां सोमां दारिकाम्, 'अदिदोसपइयं' अदृष्टदोषप्रकृतिम् न दृष्टो दोषो यया सा अदृष्टदोषा, तादृशी प्रकृतिर्यस्याः सा ताम्- अदुष्टस्त्रभावामित्यर्थः 'कालवत्तिर्णि' कालवर्तिनीम् = यौवनकालवर्तिनीं प्राप्तयौवनावस्थां 'विप्पजहेत्ता' विप्रहाय 'मुंडे जाव पव्वइए' मुण्डो यावत् प्रत्रजितः = दीक्षितो जातः ।। ०२८॥ ॥ मूलम् ॥ तं सेयं खलु मम गयसुकुमालस्स वेरनिज्जायणं करेत्तए, एवं संपेहेइ, संपेहित्ता दिसापडिलेहणं करेइ, करित्ता सरसं मट्टियं गिoes, गिव्हित्ता जेणेव गयसुकुमाले अणगारे तेणेव उवागच्छइ, उवागच्छित्ता गयसुकुमालस्स अणगारस्स मत्थए मट्टियाए पालि बंधइ, बंधित्ता जलतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गिoes, गिव्हित्ता गयसुकुमालस्स अणगारस्स मत्थए पक्खिवड़, पक्खिवित्ता भीए तओ खिप्पामेव अवकम, अवक्कमित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ॥ सू० २९ ॥ ॥ टीका ॥ 'तं सेयं' इत्यादि । 'तं सेयं खलु मम गयसुकुमालस्स वेरनिज्जायणं करित्तए' तच्छ्रेयः खलु मम गजसुकुमालस्य वैरनिर्यातनं कर्तुम्, गजसुकुमारसंबन्धिप्रतिवैरस्यायमवसर इति भावः । ' एवं संपेहेइ' एवं संप्रेक्षते= एवं विचारयति 'संहिता' संप्रेक्ष्य = विचार्य 'दिसापडिलेहणं' दिशाप्रतिलेखनं जो मेरी बेटी सोमश्री की अंगजा, प्राणसे प्यारी दोषरहित सोमा को छोडकर संयमी होगया है । ॥ सू० २८ ॥ इसलिये मुझे उचित है कि मैं इस वैर का बदला लूँ । वह सोमिल ब्राह्मण इस प्रकार विचार कर चारों ओर देखने लगा कि દીકી, પ્રાણથી પણું જે પ્યારી છે તેના દોષ વિના ત્યાગ કરી સંયમી થઇ गये। छे. (सू० २८ ) આથી મારા માટે એ ઉચિત છે કે હું આ વેરના મત્લા લઉં. તે સેામિલ બ્રાહ્મણે આ પ્રકારે વિચાર કરીને ચારે ખાજુ જોયું કે કેઇ આવતું જાતું નથી ને ? શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy