SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सोमिलेन गजसुकुमालशिरस्यगारप्रक्षेपणम् १०१ 'गिण्हित्ता' गृहीत्वा 'गयसुकुमालस्स अणगारस्स मत्थए पक्खिवई' गजसुकुमालस्य अनगारस्य मस्तके प्रक्षिपति, 'पक्खिवित्ता प्रक्षिप्य 'भीए' भीतः 'तो' ततः श्मशानात् 'खिप्पामेव' क्षिप्रमेव-झटित्येव, 'अबक्कमइ' अपक्रामति-पलायते, 'अवकमित्ता' अपक्रम्य-प्रपलाय्य, 'जामेव दिसं पाउन्भूए तामेव दिसं पडिगए' यस्या दिशः प्रादुर्भूतः तस्यामेव दिशि प्रतिगतः ॥ सू० २९ ॥ ॥ मूलम् ॥ तए णं तस्स गजसुकुमालस्स अणगारस्स सरोरयंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासा। तए णं से गयसुकुमाले अणगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेइ । तए णं तस्स गयसुकुमालस्स अणगारस्स तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पस्सत्थज्झवसाणेणं तयावरणिजाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्वकरणं अणुप्पविटुस्स अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पण्णे । तओ सिद्धे जावप्पहीणे। तत्थ णं अहासंनिहिएहि देवेहि सम्मं आराहियंति कटु दिव्वे सुरभिगंधोदए बुट्टे, दसद्धवन्ने कुसुमे निवाइए, चेलुक्खेवे कए, दिव्वे य गीयगंधवनिनाए कए यावि होत्था ॥सू०३०॥ ॥टीका ।। 'तए णं' इत्यादि । 'तए णं तस्स गयसुकुमालस्स अणगारस्स' और उन धधगते हुए अंगारों को गजसुकुमाल अनगार के शिर पर रख दिया। उसके बाद -'कोई मुझे देख न ले' इस भय से चारों ओर इधर उधर देखता हुआ वह जल्दी२ वहां से भाग गया और जिस दिशा से आया था उसी दिशा में चला गया ॥सू० २९॥ सोमिल द्वारा शिरपर अंगारों के रखने से गजसुकुमाल દીધા. અંગારા નાખ્યા પછી કેઈ મને દેખી ન જાય, એવા ભયથી ચારે બાજુ આમ તેમ જેતે તે જલદી ત્યાંથી ભાગી ગયે. ને જે બાજુથી આવ્યું હતું તે દિશામાં साया गया. (सू० २८) મિલ દ્વારા માથા ઉપર અંગારા મુકાયા પછી ગજસુકુમાલ અનગારના શરીરમાં શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy