SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे भावः । तदनु भगवानाह-'अहामुहं देवाणुप्पिया !' यथासुखं देवानुप्रिय ! 'तए णं से गयसुकुमाले अणगारे' ततः खलु स गजसुकुमारोऽनगारः, 'अरहया अरिट्टनेमिणा अब्भणुण्णाए समाणे' अहंतारिष्टनेमिना अभ्यनुज्ञातः सन् 'अरहं अरिट्टनेमि वंदइ णमंसई' अर्हन्तमरिष्टनेमि वन्दते नमस्यति= अर्हन्तमरिष्टनेमि स्तौति पञ्चाङ्गेन नमस्करोति च, 'वंदित्ता णमंसित्ता अरहओ अरिट्टनेमिस्स' वन्दित्वा नमस्यित्वा अर्हतोऽरिष्टनेमेः 'अंतियाओ' अन्तिकात् समीपादित्यर्थः, 'सहस्संववणाओ उज्जाणाओ' सहस्राम्रवनात् उद्यानात् 'पडिनिक्खमई' प्रतिनिष्क्रामति-निस्सरति, 'पडिनिकवमित्ता' प्रतिनिष्क्रम्य 'जेणेव' यत्रैव 'महाकालं सुसाणं' महाकालं श्मशानं 'तेणेव उवागए' तत्रैव उपागतः 'उवागच्छित्ता थंडिलं पडिलेहेइ' उपागत्य स्थण्डिलं मासुकभूमि मतिलेखयति-निरीक्षते, 'पडिलेहित्ता उच्चारपासवणभूमि पडिलेहेइ' प्रतिलेख्य उच्चारप्रस्रवणमूमिं प्रतिलेखयति, 'ईसिं पन्भारगएणं कारणं' ईषत्माग्भारगतेन कायेन=किंचिन्नम्रीभूतेन कायेन 'जाव दोवि पाए संह?' यावद् द्वावपि पादौ संहृत्य-संकोचं नीत्वा, 'एगराइयं महापडिमं उवसंपज्जित्ता णं विहरइ' ऐकरात्रिकी महापतिमाम् उपसंपद्य खलु विहरति ॥ मू० २७ ॥ भगवानने कहा हे देवानुप्रिय ! जिस प्रकार तुम्हें सुख हो उस प्रकार करो । उसके बाद वह गजसुकुमाल अनगार अहेत अरिष्टनेमि से आज्ञा प्राप्त कर उन्हें वन्दन नमस्कार कर सहस्राम्रवन उद्यान से निकल कर महाकाल श्मशान में गये। वहाँ पर उन्होंने कायोत्सर्ग करने के लिये प्रासुकभूमि तथा उच्चार पासवण-बडीनीत, लघुनीत के परिष्ठापन-परिठने योग्य भूमिकी प्रतिलेखना की । बाद में काया को कुछ नमाकार चार अंगुल के अन्तर से दोनों पाँवों को सिकोड़ कर एक पुद्गल पर दृष्टि रखते हुए ऐकरात्रिकी महापडिमा को स्वीकार कर ध्यान में निमग्न हुए ॥ सू० २७ ॥ - ભગવાને કહ્યું - હે દેવાનુપ્રિય! જે પ્રકારે તને સુખ થાય તેમ કર. પછી તે ગજસુકુમાલ અનગાર અહંતુ અરિષ્ટનેમિ પાસેથી આજ્ઞા પ્રાપ્ત કરી તેમને વંદન નમસ્કાર કરી સહસ્સામ્રવન ઉદ્યાનથી નીકળીને મહાકાલ સ્મશાનમાં ગયા. ત્યાં તેમણે કાયોત્સર્ગ કરવા માટે પ્રાસુકભૂમિ તથા ઉચ્ચાર પાસવણ-બડીનીત, લઘુનીતના પરિષ્ઠાપન ગ્ય ભૂમિની પ્રતિલેખના કરી. પછી કાયાને જરા નમાવીને ચાર આંગુલના અંતરે બેઉ પગોને સંકેચી એક પુદ્ગલ પર દૃષ્ટિ રાખીને ઐકરાત્રિી મહાપડિમાને સ્વીકાર श ध्यानमा निमन यया (सू० २७) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy