SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सोमिलस्य दुर्विचारः ॥ मूलम् ॥ इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाए बारवईओ नयरीओ बहिया पुवणिग्गए समिहाओ य दब्भे य कुसे य पत्ता मोडयं च गिues, गिव्हित्ता तओ पडिनिवत्तइ, पडिनिवत्तित्ता महाकालस्स सुसाणस्स अदूरसामंते णं वीइवयमाणे २ संझाकालसमयंसि पविरलमणुसंसि गयसुकुमालं अणगारं पासइ, पासित्ता तं वेरं सरइ, सरिता आसुरुत्ते एवं वयासी - एस णं भो ! से गयसुकुमाले कुमारे अप्पत्थिय जाव परिवज्जिए, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं अदिदासपइयं कालवत्तिणीं विप्पजहेत्ता मुंडे जाव पइए ॥ सू० २८ ॥ ॥ टीका ॥ ९७ 'इमं च णं' इत्यादि । 'इमं च णं' इतश्व खलु 'सोमिलो माहो' सोमिलो ब्राह्मण: 'सामिधेयस्स' सामिधस्य 'अट्ठाए' अर्थाय = हवनार्थं विविशुष्ककाष्ठग्रहणाय 'बारवईओ नयरीओ बहिया' द्वारावत्या नगर्या बहि: 'पुव्वणिग्गए' पूर्वनिर्गतः- पूर्व निर्गतः = गजसुकुमारस्य श्मशानगमनात्पूर्वमेव द्वारावस्या नगर्या वहिर्निर्गतः, 'समिहाओ य समिधश्व 'दब्भे य' दर्भाव 'कुसे य' कुशांश्च 'पतामोडयं च ' पत्रामोटं च समिधः = यज्ञकाष्ठानि, दर्भान् = कुशसजातीयतृणान् पत्रामोटम् - पत्राणामामोटः पत्रामोटस्तं पत्रामोटम् - पत्रसमूहं 'गिव्ह ' गृह्णाति, 'गिव्हिसा' गृहीत्वा 'तओ पडिनिवत्त' ततः प्रतिनिवर्तते, 'पडिनि 9 उस समय वह सोमिल ब्राह्मण गजसुकुमाल अनगार के श्मशान जाने से पूर्व ही हवन के निमित्त समिधा आदि लाने के लिये द्वारका नगरी से बाहर निकला था, सो वह सोमिल ब्राह्मण समिधा, कुश, डाभ और पत्तों को लेकर अपने घर आरहा था । તે સમયે તે સેામિલ બ્રાહ્મણ ગજસુકુમાલ અનગારના શ્મશાન જવા પહેલાંજ હવનને નિમિત્તે સમિધ આદિ લેવા માટે દ્વારકાનગરીથી બહાર નીકળ્યેા હતેા. તે સેમિલ બ્રાહ્મણ સમિધ, કુશ, ડાલ તથા પાંદડાં લઇને પાછા પોતાને ઘેર આવતા હતા. શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy