SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गस्त्रे हृदयेप्सितम् ? सोऽवदत्-संयमं ग्रहीतुमिच्छामि, निक्खमणं' निष्क्रमण-दीक्षाग्रहणं 'जहा महब्बलस्स' यथा महाबलस्य, 'जाव' यावत् 'तमाणाए' तदाज्ञया दीक्षाग्रहणसामग्रीसमानयनादिकं 'तहा' तथा तथैव 'संजमिए' संयमितः प्रत्रजितः; गृहीतदीक्षः ‘से गयसुकुमाले स गजसुकुमालोऽनगारो जातः, कीदृश इत्याह'इरियासमिए जाव गुत्तबंभयारी' ईर्यासमितो यावद् गुप्तब्रह्मचारी' स गजसुकुमालोऽनगार ईर्यासमित्यादियुक्तः शब्दादिविषयानिवृत्य वशीकृतसकलेन्द्रियो ब्रह्मचारी जात इति भावः ।। सू० २६ ।। ॥ मूलम् ॥ तए णं से गयसुकुमाले अणगारे जं चेव दिवसं पवइए तस्सेव दिवसस्स पुवावरण्हकालसमयंसि जेणेव अरहा अरिट्रनेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिट्रनेमि तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता एवं वयासीइच्छामि णं भंते! 'तुब्भेहिं अब्भणुण्णाए समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपजित्ता णं विहरित्तए। अहासुहं देवाणुप्पिया! तए णं से गयसुकुमाले अणगारे अरहया अरिट्रनेमिणा अब्भणुनाए समाणे अरहं अस्ट्रिनेमि वंदइ णमंसइ, वंदित्ता णमंसित्ता अरहओ अरिहनेमिस्स वे बोले- संयम ग्रहण करना चाहता हूँ। उसके बाद गजसुकुमाल की आज्ञा से संयम की सभी सामग्रियाँ लायी गई और महाबल के समान प्रवजित होकर वे गजसुकुमाल अनगार होगये, तथा ईर्यासमिति आदि से युक्त बनकर शब्द आदि विषयों से निवृत्त हो सभी इन्द्रियों को अपने वश में करके गुप्तब्रह्मचारी होगये ॥ सू० २६ ॥ ગયા પછી માતાપિતાએ પૂછયું–હે પુત્ર ! તમારી શું ઈચ્છા છે ? - તે બેલ્યા–“સંયમ ગ્રહણ કરવા ચાહું છું.” ત્યારપછી ગજસુકુમાલની આજ્ઞાથી સંયમની તમામ સામગ્રીઓ લાવવામાં આવી અને મહાબલની પેઠે પ્રવ્રજિત થઈ તે ગજસુકુમાલ અણુગાર થઈ ગયા તથા ઇર્યાસમિતિ આદિથી યુકત શબ્દાદિ વિષયોથી निवृत्त मनी सर्व धन्द्रियान पाताना शमां सभी गुसयारी 25 गया. (२०२६) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy