SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गजसुकुमालस्य राज्याभिषेको दीक्षा च । ९३ जाव पव्वइत्तए' युष्माभिरभ्यनुज्ञातः सन् अर्हतोऽरिष्टनेमेरन्तिके यावत्पत्रजितुम् - भवद्भिरभ्यनुज्ञातो भगवदरिष्टनेमिसमीपे गत्वा प्रव्रजितुमिच्छामीति भावः । 'तर णं तं गयसुकुमालं कुमारं कण्हे वासुदेवे अम्मावियरो य जाहे नो संचाएंति बहुयाहिं अणुलोमाहिं जाव' ततः खलु तं गजसुकुमालं कुमारं कृष्णो वासुदेवः अम्बापितरौ च यदा नो शक्नुवन्ति बहुकाभिरनुलोमाभिर्यावत् = बहुप्रकाराभिरनुकूलाभिः प्रतिकूलाभिश्च कथाभिरित्यर्थः, 'आघवित्तए' आख्यापयितुं = युक्त्यादिभिर्गृहे स्थापयितुम्; 'ताहे अकामा चेव' तदा अकामा एव = इच्छारहिता एव, ' एवं वयासी' एवमवदन् - 'तं इच्छामो णं ते जाया' तत् इच्छामः खलु ते जात ! ' एगदिवसमपि रज्जसिरिं पासिए' एकदिवसमपि राज्यश्रियं द्रष्टुम् = हे पुत्र ! अस्माकमाग्रहवशात् एकदिवसमपि राज्यलक्ष्मीं स्वीकुरु । मातापित्रादिवचनमनुवर्तमानो मौनमवलम्ब्य स्थितो गजसुकुमालो राजा जातः । तदनन्तरं मातापित्रादयस्तं पृच्छन्ति कथय हे पुत्र ! किं ते हे बन्धुवर ! आप लोगों की आज्ञा लेकर अर्हत् अरिष्टनेमि के समीप प्रवज्या (दीक्षा) लेना चाहता हूँ । उसके बाद कृष्ण वासुदेव और वसुदेव, देवकी, जब गजसुकुमाल को अनेक प्रकार से अनुकूल प्रतिकूल कथन से नहीं समझा सके, तब वे असमर्थ हो इस प्रकार बोले हे पुत्र ! हम लोग तुझे एक दिन के लिये भी राजसिंहासन पर बैठाकर तेरी राज्यश्री देखना चाहते हैं । इसलिये तुम एकदिन के लिये भी इस राज्यलक्ष्मी को स्वीकार करो । मातापिता और बडे भाई के अनुरोध से गजसुकुमाल चुप हो गये । अनन्तर उनका राज्याभिषेक हुआ और वे राजा होगये । उनके राजा होने के बाद मातापिता ने पूछा- हे पुत्र ! तुम क्या चाहते हो ! અર્હત્ અરિષ્ટનેમિની પાસે દીક્ષા લેવા ચાહું છું. ત્યારપછી કૃષ્ણવાસુદેવ અને વસુદેવ તથા દેવકી જ્યારે ગજસુકુમાલને અનેક પ્રકારનાં અનુકૂલ પ્રતિકૂલ કથનથી સમજાવી શકયાં નહિ ત્યારે તેઓ અસમર્થ થઇ આ પ્રકારે ખેલ્યાં. હૈ પુત્ર! અમે લેકે તને એક દિવસ માટે પણ રાજ્ય-સિંહાસનપર બેસાડીને તારી રાજ્યશ્રી જોવા ઇચ્છીએ છીએ. માટે તુ એક દિવસ માટે પણ આ શજ્યલક્ષ્મીને સ્વીકાર કર. માતાપિતા અને મોટાભાઇના અનુરાધથી ગજસુકુમાલ ચુપ થઇ ગયા. ત્યારપછી તેનેા રાજ્યાભિષેક થયા અને તે રાજા થઇ ગયા. તેમના રાજા થઈ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy