SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे 'एवं खलु देवाणुप्पिया!' एवं खलु देवानुप्रियाः! 'माणुस्सया कामा' मानुष्यकाः कामाः, कामशब्देनात्र कामाधारभूताः स्त्रीपुरुषशरीरा गृह्यन्ते, अत्र अर्धर्चादित्वात् पुंस्त्वम् ; 'असुई' अशुचयः अशुचिस्थानभूता 'असासया' अशाश्वताः 'वंतासवा जाव विप्पजहियव्या' वान्तास्रवा यावद् विप्रहातव्याः, वान्तास्त्रवाः वमनोदिरणस्थानभूताः, यावच्छब्देन 'पित्तासवा' पित्तास्रवा-पित्तस्थानरूपाः, 'खेलासवा' श्लेष्मास्रवाः, 'सुक्कासवा' शुक्रास्रवाः, 'सोणियासवा' शोणितास्रवाः, 'दुरुस्सासनिस्सासा' दुरुच्छासनिःश्वासाः दुर्गन्धमयश्वासोच्छ्वासस्थानरूपाः, 'दुरूवमुत्तपुरीसपूयबहुपरिपुन्ना' दूरूपमूत्रपुरीषपूयबहुप्रतिपूर्णाः 'उच्चारपासवणखेलजल्लसिंघाणवंतपित्तमुक्कसोणियसंभवा' उच्चारप्रस्रवणश्लेष्मजल्लसिङ्घाणवान्तपित्तशुक्रशोणितसंभवाः उच्चारादिसंभवस्थानानि, 'अद्धवा' अध्रुवाः अस्थिराः, 'अणियया' अनियताः अनिश्चिताः, 'असासया' अशाश्वता:-अनित्याः, शटनपतनविध्वसनधर्माः पश्चात् पुरश्च खलु अवश्यं 'विप्पजहियव्या' विप्रहातव्या: परिहरणीया भविष्यन्ति । 'तं इच्छामि णं देवाणुप्पिया !' तत् इच्छामि खलु देवानुप्रियाः ! 'तुब्भेहिं अन्भणुन्नाए समाणे अरहओ अरिटनेमिस्स अंतिए कामोपभोग का आधारभूत यह स्त्रीपुरुषसम्बन्धी शरीर, मल मूत्र, कफ, वमन, पित्त, शुक्र और शोणित का भण्डार है। यह शरीर अस्थिर है, अनिश्चित है, अनित्य है तथा सड़ना गिरना और नष्ट होना-रूप धर्म से युक्त होने के कारण आगे पीछे कभी न कभी अवश्य नष्ट होने वाला है, और यह अशुचिका स्थान है, वमनका स्थान है, पित्तका स्थान है, कफ का स्थान है, शुक्र का स्थान है, शोणितका स्थान है, दुर्गन्ध-श्वास और निःश्वास का स्थान है और यह शरीर दुर्गन्ध युक्त मूत्र, विष्ठा और पीप से पूर्ण है। इस शरीर को एक दिन अवश्य छोडना होगा। इसलिये हे मातापिता ! શરીર મલ, મૂત્ર, કફ, વમન, પિત્ત, શુક્ર, અને શેણિતને ભંડાર છે આ શરીર અસ્થિર છે, અનિશ્ચિત છે, અનિત્ય છે, તથા સડવું, પડવું, અને નષ્ટ થવું, એવા ધર્મથી યુકત હોવાને કારણે આગલ પાછલ કયારેને ક્યારેક અવશ્ય નષ્ટ થવાને છે. અને એ અશુચિનું સ્થાન છે. વમનનું સ્થાન છે, પિત્તનું સ્થાન છે, કફનું સ્થાન છે, શુક્રનું સ્થાન છે, શેણિતનું સ્થાન છે, દુર્ગન્ધ-શ્વાસ તથા નિ:શ્વાસનું સ્થાન છે. વળી આ શરીર દુર્ગન્ધયુકત મૂત્ર વિષ્ટા તથા પરૂથી ભરેલું છે. આ શરીરને એક દિવસ અવશ્ય છોડવું પડશે. માટે હે માતાપિતા ! હે બધુવર ! આપ લેકની આજ્ઞા લઈ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy