SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे खलु स कृष्णो वासुदेवः, 'इमीसे कहाए लढे समाणे' अस्याः कथायाः लब्धार्थः सन्गजसुकुमालस्य संयमग्रहणेच्छारूपवृत्तान्तमधिगतः सन् , 'जेणेव' यत्रैव 'गयसुकुमाले कुमारे तेणेव उवागच्छइ' गजसुकुमालः कुमारस्तत्रैवोपागच्छति, 'उवागच्छित्ता गयसुकुमालं कुमारं आलिंगइ' उपागत्य गजसुकुमार कुमारमालिङ्गति, 'आलिंगित्ता' आलिङ्गय, 'उच्छंगे निवेसेइ' उत्सङ्गे निवेशयति, 'निवेसित्ता एवं वयासी निवेश्य एवमवदत्-'तुमं ममं सहोयरे' त्वं मम सहोदरः 'कणीयसे भाया' कनीयान् लघुभ्राता, "तं मा णं देवाणुप्पिया ! तत् मा खलु देवानुपिय ! 'इयाणिं अरहओ अरिहनेमिस्स अंतिए मुंडे जाव पव्वयाहि' इदानीम् अर्हतोऽरिष्टनेमेरन्तिके मुण्डो यावत्पत्रज । 'अहण्णं बारवईए नयरीए महया महया रायाभिसेएणं' अहं खलु द्वारावत्या नगर्या महता महता राजाभिषेकेण-राज्ञो योऽभिषेकस्तेन 'अभिसिंचिस्सामि' अभिषेक्ष्यामि । महता समारोहेण द्वारावत्या नगर्या राजपदे त्वां स्थापयिष्यामीत्यर्थः । 'तए णं सन्तति होने पर अपना भार उसे सौंपकर दीक्षा ग्रहण करना । इत्यादि, दीक्षा नहीं लेने के बारे में अनेकों बातें कही । गजसुकुमाल के वैराग्य का समाचार पाकर कृष्ण वासुदेव गजसुकुमाल के पास आये और उन्होंने गजसुकुमाल को स्नेहपूर्वक अपने हृदय से लगाया। तत्पश्चात् उसे अपनी गोदी में बैठाकर इस प्रकार बोले हे देवानुप्रिय ! तुम मेरे छोटे भाई हो, इसलिये आशा करता हूँ तुम मेरी बातों पर अवश्य ध्यान दोगे। तुमसे यही कहना है कि अभी अर्हत् अरिष्टनेमि के समीप दीक्षा मत लो। मैं आज अत्यन्त समारोह के साथ तुम्हारा राज्याभिषेक कर इस द्वारावती ગ્રહણ કરશે. ઈત્યાદિ દીક્ષા ન લેવાના વિષયમાં અનેક વાત કહી. ગજસુકુમાલના વૈરાગ્યના સમાચાર મળતાં કૃષ્ણવાસુદેવ ગજસુકુમાલની પાસે આવ્યા. પછી તેમણે ગજસુકુમાલને સ્નેહપૂર્વક પિતાના હૃદયથી ભેટયા. ત્યારપછી તેને પિતાના ખોળામાં બેસાડી આ પ્રકારે કહ્યું – હે દેવાનુપ્રિય! તું મારે નાનો ભાઈ છે, માટે આશા રાખું છું કે તું મારી વાત ઉપર અવશ્ય ધ્યાન દઈશ. તને એટલું જ કહેવું છે કે હાલ અહંતુ અરિષ્ટનેમિની પાસે દીક્ષા ન લે. હું આજે જ અત્યન્ત સમારેહપૂર્વક તારે રાજ્યાભિષેક કરાવી આ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy