SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ मुनुकुमुदचन्द्रिका टीका, सोमिलब्राह्मणपुत्र्याः सोमाया वर्णनम् ८३ परिवसइ अड्डे रिउव्वेय. जाव सुपरिनिटिए यावि होत्था' तत्र खलु द्वारावत्यां नगयो सोमिलो नाम ब्राह्मणः परिवसति आब्य ऋग्वेद० यावत् सुपरिनिष्ठितश्चाऽप्यभवत्-आन्या समृद्धः, ऋग्वेद० यावत् सुपरिनिष्ठितः ऋग्यजुःसामाथर्वसु चतुर्पु वेदेषु तदङ्गेषु च पारंगतः, 'तस्स सोमिलस्स माहणस्स सोमसिरी नामं माहणी होत्था सुकुमाला' तस्य सोमिलस्य ब्राह्मणस्य सोमश्री म ब्राह्मणी अभवत् सुकुमारा, 'तस्स णं सोमिलस्स माहणस्स' तस्य खलु सोमिलस्य ब्राह्मणस्य 'धूया' दुहिता-पुत्री 'सोमसिरीए माहणीए अत्तया' सोमश्रियो ब्राह्मण्या आत्मजा 'सोमा नाम दारिया' सोमा नाम दारिका-बालिका ‘होत्था' अभवत, कीदृशी सा? इत्याह-सुकुमाला जाव सुरूवा' सुकुमारा यावत् सुरूपा, तथा 'रूवेणं' रूपेण-आकारेण 'जाव लावण्णेणं' यावत् लावण्येन यावत् परमया शोभया 'उक्किट्ठा' उत्कृष्टा-उत्तमा, 'उठिसरीरा' उत्कृष्टशरीरा-उत्कृष्टम् अहीन पञ्चेन्द्रितया यथाऽत्रस्थिताऽवयवसंनिवेशतया चोत्तमं शरीरं यस्याः सा तथोक्ता 'यावि होत्था' चापि आसीत् ॥ मू० २२ ॥ उस द्वारावती नगरी में ऋग्वेद आदि चारों वेदों में तथा वेदाङ्गों में परिनिष्ठित और धन-धान्यसे समृद्ध सोमिल नामका ब्राह्मण रहता था, उस ब्राह्मण की पत्नी का नाम सोमश्री था। वह सीमश्री ब्राह्मणी अत्यन्त सुकुमार थी। उस सोमिल ब्राह्मण की पुत्री सोमश्री की आत्मजा सोमा नामकी एक दारिका (कन्या) थी। जो सुकुमार यावत् रूपवती थी और आकार एवं लावण्य में उत्कृष्ट थी। तथा वह सोमा बालिका पाँचों इन्द्रियों से अहीन होने के कारण एवं अवयवों की यथावत् स्थिति के कारण उत्कृष्ट शरीरशोभावाली थी ॥ सू० २२ ॥ તે દ્વારાવતી નગરીમાં વેદ આદિ ચારેય વેદોમાં અને વેદાંગમાં પરિતિષ્ઠિત તથા ધનધાન્યથી સમૃદ્ધ સેમિલનામને બ્રાહ્મણ રહેતા હતા. તે બ્રાહ્મણની પત્નીનું નામ સોમશ્રી હતું. તે સમશ્રી બ્રાહ્મણ અત્યન્ત સુકુમાર હતી. તે સોમિલ બ્રાહ્મણની પુત્રી સમશ્રીની આત્મા સમા નામની એક દારિકા (કન્યા) હતી. જે સુકુમાર અને સુરૂપ હતી તથા આકાર અને લાવણ્યમાં ઉત્કૃષ્ટ હતી, તથા તે મા બાલિકા પાંચે ઈન્દ્રિયોથી અહીન (ખેડવગરની) હોવાને કારણે અને અવયની યથાવત્ સ્થિતિ પ્રાપ્ત હોવાને કારણે ઉત્કૃષ્ટ શરીરશેભાવાળી હતી. (સૂ૦ ૨૨) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy