SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ८४ अन्तकृतदशाङ्गसूत्रे ॥ मूलम् ॥ तए णं सा सोमा दारिया अण्णया कयाई पहाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव रायमग्गे तेणेव उवागच्छइ, उवागच्छित्ता रायमग्गंसि कणगतिंदूसएणं कीलेमाणी २ चिइ । तेणं कालेणं तेणं समएणं अरहा अरिनेमी समोसढे, परिसा णिग्गया । तए णं से कण्हे वासुदेवे इमीसे कहाए लट्ठे समाणे पहाए जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरवए सकोरंटमल्लदामेणं छत्तेणं धरेजमाणेणं सेयवरचामराहिं उबमाणीहि २ बारवईए नयरीए मज्झंमज्झेणं अरहओ अरट्टिनेमिस्स पायवंदए णिग्गच्छमाणे सोमं दारियं पासइ, पासित्ता सोमाए दारियाए रुवेण जोवणेण य विहिए ॥ सू० २३ ॥ ॥ टीका ॥ 'ar i' इत्यादि । 'तर णं सा सोमा दारिया' ततः खलु सा सोमा दारिका 'अण्णया कयाई' अन्यदा कदाचित् 'व्हाया जाव विभूसिया' स्नाता यावद् विभूषिता, 'वहूहिं खुज्जाहिं' बहुभिः कुब्जाभिः = कुब्जादासीभिः, 'जाव' यावत् = अन्यप्रकाराभिरपि दासीभिः परिक्खित्ता' परिक्षिप्ता=परिवेष्टिता 'सयाओ गिहाओ पडिनिक्खमइ' स्वकाद् गृहात् प्रतिनिष्क्रामति, पिडिनिक्खमित्ता' प्रतिनिष्क्रम्य 'जेणेव रायमग्गो तेणेव उवागच्छर' यत्रैव राजमार्गः तत्रैव उपागच्छति, 'उवागच्छित्ता' उपागत्य 'रायमग्गे' राजमार्गे 'कणगतिंदू उसके बाद वह सोमा बालिका स्नान कर यावत् अनेकविध अलकारों से अलंकृत हो अनेक कुब्जादासियों से तथा अन्य दूसरी दासियों से घिरी हुई अपने घर से निकल कर राजमार्ग ત્યારપછી તે સેામા ખાલિકા સ્નાન કરી યાવત્ અનેક જાતના અલ કારાથી વિભૂષિત થઈ ઘણી કુબ્જા દાસીએ અને બીજી કેટલીક દાસીએથી ઘેરાઈને પોતાનાં ઘેરથી નીકળી રાજમાર્ગ ઉપર આવી અને ત્યાં સેનાના દડાથી રમવા લાગી તે કાલ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy