SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, देवक्या मानसिकः संकल्पः लकमलोपमैः मृदुकमलतुल्यैः 'हत्थेहिं हस्तैः कृत्वा मातृभिः 'गिहिऊण' गृहीत्वा 'उच्छंगे' उत्सङ्गे=क्रोडे "णिवेसियाई' निवेशितानि-उपवेशितानि अपत्यानि 'दंति' ददति, किम् ? इत्याह-'समुल्लावए सुमहुरे' समुल्लापकान् सुमधुरान् मनोहरान्, तथा 'पुणो पुणो मंजुलप्पणिए' पुनः पुनः मञ्जलप्रभणितान्-सुकोमलवचनावलिरूपान् , बाला एतादृशं मनोहरं शब्दं स्वस्वमातरं श्रावयन्ति । 'अहं गं अधन्ना, अपुन्ना, अकयपुन्ना' अहं खलु अधन्या अपुण्या अकृतपुण्या-अधन्या अभाग्या, अपुण्या-पुण्यरहिता, अकृतपुण्या-अविहितपुण्याचरणा, 'ज' यत् 'एत्तो' इतः एषु विविधबालविनोदजनितसुखेषु मध्ये 'एगतरमवि' एकतरमपि, 'न पत्ता' न प्राप्ता-अहं न प्राप्ताऽस्मि ['एवं' अनेन प्रकारेण,] 'ओहयमणसंकप्पा' अपहतमनःसंकल्पा-अपहतो भग्नो मनःसंकल्पो यस्याः सा-भग्नमनोरथा 'जाव' यावत् 'झियायइ' ध्यायति-आर्तध्यानं करोति ।। मू० १७ ॥ ॥ मूलम् ॥ तए णं से कण्हे वासुदेव बहाए जाव विभूसिए देवईए देवीए पायवंदए हवमागच्छइ। तए णं से कण्हे वासुदेवे देवइं देवि पासइ, पासित्ता देवईए देवीए पायग्गहणं करेइ, करिता देवइं देवि एवं वयासी-अन्नया णं अम्मो! तुब्भे ममं पासित्ता हट्ट जाव भवह, किं णं अम्मो! अज तुब्भे ओहय जाव झियायह । तए णं सा देवई देवी कण्हं वासुमाँ के द्वारा कोमल-कमल-सदृश हाथों से उठाकर गोदी में बैठाये जाने पर दूध पीते हुए अपनी माँ से तुतले शब्दों में बातें करते हैं और मीठी बोली बोला करते हैं। मैं अधन्य हूँ, अपुण्य हूँ, मैंने पुण्य नहीं किया, इसलिये मैं अपनी सन्तान की बालक्रीडा का आनन्दानुभव नहीं कर सकी। इस प्रकार वह देवकी खिन्नहृदय से विचार करने लगी । सू० १७॥ બાલકોને પોતાની માતાઓ જ્યારે કોમલ કમળ જેવા હાથવડે ઉપાડીને પિતાના ખોળામાં બેસાડે ત્યારે તે દૂધ ધાવતાં ધાવતાં પિતપેતાની મા સાથે તેતડા શબ્દોમાં વાતો કરે છે તથા મીઠી મીઠી બેલી બોલે છે. હું અધન્ય છું, અપુણ્ય છું, મેં પુણ્ય કર્યું નથી, તેથી હું મારાં સંતાનની બાલક્રીડાનો આનંદ અનુભવ કરી શકી નથી. આ પ્રકારે તે દેવકી ખિન્નાહુદયથી વિચાર કરવા લાગી. (સૂ) ૧૭) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy