SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ७२ अन्तकृतदशाङ्गसूत्रे जाव नलकुब्बरसमाणे सत्त पुत्ता पयाया' एवं खलु अहं सदृशकान् यावत् नलकूबरसमानान् सप्त पुत्रान् प्रजाता-प्रजनितवती, 'नो चेवणं मए एगस्स वि बालत्तणए समणुभूए' न चैव खलु मया एकस्यापि पुत्रस्य बालत्वम् समनुभूतम्नानुभूतमित्यर्थः, 'एस वि य णं कण्हे वासुदेवे छण्हं मासाणं ममं अंतियं पायदए हव्वमागच्छइ' एषोऽपि च खलु कृष्णो वासुदेवः षण्णां मासानां ममान्तिकं पादवन्दको हव्वमागच्छति, 'हच' शब्दोऽत्र पश्चादर्थकः, तस्य च मासशब्देन सहान्वयः । षण्मासानन्तरं मम पादौ वन्दितुमागच्छतीति भावः । 'त' तस्मात् कारणात्, 'धण्णाओ णं ताओ अम्मयाओ जासिं मण्णे' धन्याः खलु ता अम्बाः यासां मन्ये 'णियगकुच्छिसंभूयाई' निजककुक्षिसंभूतानि-निजकुक्षेः सम्भूतानि निजकुक्षिसंभूतानि-स्वोदरजातानि 'थणदुद्धलद्धयाई'स्तनदुग्धलुब्धकानि-स्तनदुग्धस्य लुब्धकानि-स्तनदुग्धे संजातस्पृहाणि, 'महुरसमुल्लावयाई' मधुरसमुल्लापकानि-मधुरः समुल्लापको बालभाषणं येषां तानि, स्तनपानार्थ बाला मनोहरैः सम्भाषणैर्मातृरनुकूलयन्तीति बालस्वभावः । 'मम्मणपजंपियाई' मम्मणप्रजल्पितानि-'मम्मणं' इत्यव्यक्तध्वनिरूपं मजल्पितं भाषणं येषां तानि, 'थणमूलकक्खदेसभागं अभिसरमाणाई' स्तनमूलकक्षदेशभागमभिसरन्ति अभिगच्छन्ति 'मुद्धयाई' मुग्धकानि-भद्रकाणि, पुनश्च 'कोमलकमलोवमेहिं ' कोमसदृश सुन्दर सात पुत्रों को जन्म दिया, परन्तु उन पुत्रों में से किसीभी पुत्र का बालक्रीडाजनित आनन्द का अनुभव नहीं किया। यह कृष्ण भी मेरे पास चरण वन्दन के लिये छे-छे महीने के बाद आता है, इसलिये मैं समझती हूँ कि वे माताएँ भाग्यशालिनी है कि-जिनकी क्रूख से उत्पन्न हुए बच्चे दूध के लिये अपनी मनोहर तुतली बोली से उन्हें आकर्षित करते हैं और 'मम्मण' शब्द को उच्चारण करते हुए स्तनमूल से लेकर कक्ष (काख) तक के भाग में अभिसरण करते रहते हैं। फिर वे मुग्ध बालक बाद में अपनी નલબર જેવા સાત પુત્રને જન્મ આપ્યા, પરંતુ તે પુત્રમાંથી કોઈપણ પુત્રના બાલક્રીડાથી થતા આનંદનો અનુભવ હું કરી શકી નહિ. આ કૃષ્ણ પણ મારી પાસે ચરણવંદન માટે છ-છ મહિના પછી આવે છે. આથી હું માનું છું કે તે માતાઓ ભાગ્યશાલિની છે કે જેઓની કુંખથી ઉત્પન્ન થતાં બાળકે દૂધને માટે પોતાની મને હર તતડી બેલીથી તેમને આકર્ષિત કરે છે, અને “મમ્મણ શબ્દનું ઉચ્ચારણ કરી સ્તનના મૂળથી કાંખ સુધીના ભાગમાં અભિસરણ કરતાં રહે છે. પછી તે મુગ્ધ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy