SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ७१ मुनिकुमुदचन्द्रिका टीका, देवक्या मनोगतः संकल्पः ॥ मूलम् ॥ तए णं तीसे देवईए देवीए अयं अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पण्णे-एवं खलु अहं सरिसए जाव नलकुब्बरसमाणे सत्त पुत्ते पयाया, नो चेव णं मए एगस्स वि बालत्तणए समणुभूए, एस वि य णं कण्हे वासुदेवे छण्हं मासाणं ममं अंतियं पायवंदए हव्वमागच्छइ, तं धण्णाओ णं ताओ अम्माओ जासिं मण्णे णियगकुच्छिसंभृयाइं थणदुद्धलुद्धयाइं महुरसमुल्लावयाई मम्मणपंजंपियाइं थणमूलकक्खदेसभागं अभिसरमाणाई मुद्धयाइं पुणो य कोमलकमलोवमेहि हत्थेहिं गिहिऊण उच्छंगे णिवेसियाई देंति समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पणिए, अहं णं अधन्ना, अपुन्ना, अकयपुन्ना एत्तो एगतरमवि न पत्ता, (एवं) ओहयमणसंकप्पा जाव झियायइ ॥ सू० १७ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं तीसे देवईए देवीए' ततः खलु तस्या देवक्या देव्याः 'अयं अज्झस्थिए चिंतिए पत्थिए मणोगए संकप्पे' अयमाध्यत्मिकश्चिन्तितः प्रार्थितो मनोगतः संकल्प:-आध्यात्मिकः अध्यात्मभवः स्वपुत्रविषयकः चिन्तितः चिन्ताविषयीकृतः, पार्थितः अभिलषितः, मनोगतः= मनःस्थितः संकल्प:=विचारः, 'समुप्पण्णे' समुत्पन्नः । ‘एवं खलु अहं सरिसए से उतरी तथा अपने भवनमें जाकर अपनी सुकोमल शय्या पर बैठी ॥ सू० १६॥ उसके बाद वह देवकी इस प्रकार पुत्रसम्बन्धी चिन्ता से युक्त अभिलषित (चिन्तन किये हुए) विचार अपने मन में करने लगी कि मैने आकार, वय और कान्ति से समान यावत् नलकूबर (બેઠક)માં પહોંચી. ત્યાં પિતાના શ્રેષ્ઠ ધાર્મિક રથ ઉપરથી ઉતરીને પિતાના ભવનમાં જઈને પોતાની સુકેમલ શવ્યાપર બેઠી (સૂ૦ ૧૬) ત્યારપછી તે દેવકી પુત્ર સંબંધી ચિતાથી યુક્ત અભિલષિત વિચારેલા વિચારો) પિતાના મનમાં આ પ્રમાણે કરવા લાગી કે-મેં આકાર, વય તથા કાતિમાં સરખા શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy