SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे तान् षडपि अनगारान्, 'अणिमिसाए दिट्ठीए' अनिमिषया दृष्ट्या-निमेषरहितया निश्चलया दृष्ट्या 'पेहमाणी २' प्रेक्षमाणार पुनः पुनरवलोकयन्ती 'मुचिरं णिरिक्खइ' सुचिरं निरीक्षते-अनिमिषेण लोचनेन पश्यन्त्यपि अतृप्ता सती बहुकालमवलोकयतीति भावः, 'णिरिक्खित्ता वंदइ णमंसई' निरीक्ष्य वन्दते नमस्यति, 'वंदित्ता णमंसित्ता जेणेव अरिहा अरिट्ठनेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिहनेमि तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता बंदइ णमंसइ, वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा यत्रैव अर्हन् अरिष्टनेमिः तत्रैव उपागच्छति, उपागत्य अर्हन्तमरिष्टनेमि त्रिकृत्व आदक्षिणप्रदक्षिणम् करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा 'तमेव धम्मियं जाणप्पवरं' तमेव धार्मिकं यानपवर-धार्मिकम् केवलधर्मकृत्यकरणाय परिरक्षितं रथमिति भावः; 'दुरोहति दुरूहित्ता जेणेव बारवई णयरी तेणेव उवागच्छइ, उवागच्छित्ता बारवई णयरिं अणुप्पविसइ' दूरोहति दूरुह्य यत्रैव द्वारावती नगरी तत्रैव उपागच्छति, उपागत्य द्वारावती नगरीम् अनुमविशति, 'अणुपविसित्ता, जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला' अनुपविश्य यत्रैव स्वकं गृहं यत्रैव बाह्या उपस्थानशाला, उपस्थानशाला-उपस्थानमण्डपः; 'तेणेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणप्पवराओ पचोरुहइ, पच्चोरुहिता जेणेव सए वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सयंसि सयणिजसि निसीयई' तत्रैव उपागच्छति उपागत्य धार्मिकाद् यानप्रवरात् प्रत्यवरोहति, प्रत्यवरुह्य यत्रैव स्वकं वासगृहम् यत्रैव स्वकं शयनीयम् , शयनीयं-शय्या, तत्रेव उपागच्छति, उपागत्य स्वके शयनीये 'निसीयइ' निषीदति-उपविशति ॥ सू० १६॥ हुई बहुत काल तक निरखती रही। बाद में उन्हें वन्दन नमस्कार कर भगवान् अर्हत् अरिष्टनेमि के पास आयी और भगवान को विधिपूर्वक वन्दन नमस्कार किया। बाद में अपने धार्मिक रथ पर चढकर द्वारका के मध्य होकर चली और क्रम से अपनी बाहरी उपस्थानशाला (बैठक ) में पहुँची, वहाँ अपने श्रेष्ठ धार्मिक रथ ગયાં. તે છએ અનગારોને અનિમેષદ્રષ્ટિથી જોતી થકી બહુકાલ સુધી નિરખવા લાગી. પછી તેમને વંદન-નમસ્કાર કરી ભગવાન અહંત અરિષ્ટનેમિની પાસે આવી અને ભગવાનને વિધિપૂર્વક વંદન નમસ્કાર કર્યા પછી પિતાના ધાર્મિક રથ ઉપર ચઢીને દ્વારકાની વચ્ચોવચ થઈને ચાલી અને ક્રમથી પિતાની બહારની ઉપસ્થાનશાલા શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy