SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, संशयनिवारणार्थ देवकी प्रति भगवत उक्तिः ६५ सुलसा बालप्रभृत्येव बाल्यकालमारभ्यैव ‘हरिणेगमेसिदेवभत्ता याचि होत्था' हरिनैगमेषिदेवभक्ता चापि अभवत् । 'हरिणेगमेसिस्स' हरिनैगमेषिणः 'कल्लाकल्लिं' कल्यं कल्यम्=प्रतिदिनं 'हाया' स्नाता कृतस्नाना 'जाव पायच्छित्ता' यावत् प्रायश्चित्ता-यावच्छब्देन कृतबलिकर्मा-दत्तवायसाद्यर्थान्नादिभागा, कृतकौतुकमङ्गलप्रायश्चित्ता= कृतमषीतिलकादिकौतुकदध्यक्षतादिमङ्गलकृत्यरूपदुःस्वप्नादिदोषविघातकप्रायश्चित्ता, 'उल्लपडसाडिया' आर्द्रपटशाटिका परिधृतावसना, 'महरिहं ' महार्हम्-देवोचितम् , 'पुष्फच्चणं करेइ' पुष्पार्चनं करोति,' करित्ता' कृत्वा 'जाणुपायवडिया' जानुपादपतिता जानुपादाभ्यां कृत्वा पतिता 'पणाम करेइ ' प्रणामं करोति, 'तओ पच्छा आहारेइ वा नीहारेइ वा' ततः पश्चात् आहारयति वा नीहारयति वा ॥ सू० १४ ॥ ॥ मूलम् ॥ तए णं तीसे सुलसाए गाहावइणीए भत्तिबहुमाणसुस्सूसाए हरिणेगमेसी देवे आराहिए यावि होत्था । तए णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्रयाए सुलसं गाहावइणिं तुमं च णं दो वि समउउयाओ करेइ । तए णं तुब्भे दो वि सममेव गब्भे गिण्हह, सममेव गब्भे वन्ध्या होगी। उसके बाद वह सुलसा अपने बाल्यकाल से ही हरिणैगमेषी देवता की भक्त हो गयी। उसने हरिणैगमेषी देव की प्रतिमा बनाई । अनन्तर प्रातःकाल स्नान कर पशु-पक्षि आदि प्राणियों के लिये अन्न आदि निकालने रूप बलिकर्म किया, और दुःस्वप्न आदि दोष निवारक मषीतिलकादिरूप कौतुक-मंगल कृत्य किये । बाद गीली साडी पहिनकर देवोचित पुष्पाचन कर प्रणाम करती थी, और बाद आहार आदि क्रिया करती थी ।। सू०१४॥ સુલસા પિતાના બાલ્યકાળથી જ હરણેગમેષી દેવતાની ભક્ત બની ગઈ. તેણે હરિણગમેષી દેવની પ્રતિમા બનાવી. પછી પ્રાતઃકાલમાં સ્નાન કરી પશુ પક્ષી આદિ પ્રાણિઓને માટે અન્ન વગેરે ભાગ જુદે કાઢવા રૂપ બલિકમ કરતી તથા દુઃસ્વપ્ન આદિ દોષ નિવારક મષતિલકાદિરૂપ કૌતક મંગલ કૃત્ય કરતી. પછી ભીની સાડી પહેરીને દેચિત પુષ્પાર્ચન કરી પ્રણામ કરતી અને ત્યાર પછી આહારાદિ ક્રિયા ४२ती ती (सू० १४) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy