SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ६६ अन्तकृतदशाङ्गसूत्रे परिवहह, सममेव दारए पयायह । तए णं सा सुलसा गाहावइणी विणिहायमावण्णे दारए पयायइ । तए णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणटाए विणि हायमावण्णे दारए करतलसंपुडेणं गिण्हइ, गिणिहत्ता तव अंतियं साहरइ ।तं समयं च ण तुमंपि णवण्हं मासाणं सुकुमालदारए पसवसि, जे वि य णं देवाणुप्पिए ! तव पुत्ता ते वि य तव अंतियाओ करयलसंपुडेणं गिण्हइ,गिण्हित्ता सुलसाए गाहावइजीए अंतिए साहरइ, तं तव चेव णं देवइ! एए पुत्ता, णो चेव सुलसाए गाहावइणीए ॥सू०१५॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं तीसे मुलसाए गाहावइणीए' ततः खलु तस्याः सुलसाया गाथापत्न्याः ‘भत्तिबहुमाणसुस्मूसाए' भक्तिबहुमानशुश्रूषया-भक्तिः अनुरागः, बहुमान-प्रचुरः सत्कारः, शुश्रूषा-सेवा, एतैः कृत्वा 'हरिणेगमेसी' हरिणैगमेषी हरेरिन्द्रस्य नैगमम् आज्ञाम् इच्छतीति हरिगैगमेषी-इन्द्राज्ञापरिपालको 'देवे' देवः 'आराहिए यावि होत्था ' आराधितश्चाप्यभवत्-प्रसन्नो जातः । 'तए णं से हरिणेगमेसी देवे' ततः खलु स हरिणैगमेषी देवः 'सुलसाए गाहावइणीए अणुकंपणट्टयाए' सुलसाया गाथापल्या अनुकम्पनार्थम् 'सुलस गाहावइणि तुमं च णं दोवि' मुलसां गाथापत्नीम् त्वां च खलु द्वे अपि 'समउउयाओ' समस्तके 'करेइ करोति । 'तए णं' ततः खलु 'तुब्भे दोवि' युवां द्वे अपि, 'सममेव' समानकाल एव 'गब्भे' गभी 'गिण्हह' गृह्णीयः, 'सममेव गब्भे परिवहह, सममेव दारए पयायह' उसके बाद उस सुलसा गाथापत्नी की भक्ति, बहमान एवं शुश्रूषा से वह हरिणेगमेषी देव प्रसन्न हुआ। बाद हरिणेगमेषी ने सुलसा गाथापत्नी की अनुकम्पा के लिये सुलसा गाथापत्नी को और तुम्हें एक काल में ऋतुमती करता था। अनन्तर तुम दोनों साथ ही गर्भ को धारण करती और साथही उनका पालन ત્યાર પછી તે સુલસી ગાથાપત્નીની ભક્તિ તથા બહુમાન શુશ્રુષાથી તે હરિમેષી દેવ પ્રસન્ન થઈ ગયા. બાદ હરિણગમેષીએ સુલસૌ ગાથાપત્નીની અનુકંપાને લીધે સુલસા ગાથાપત્નીને તેમજ તને એકજ વખતે તુમતી કરતા હતા. અનન્તર તમે બન્ને સાથેજ ગર્ભ ધારણ કરતી તથા સાથે જ તેનું પાલન કરતી અને તમે શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy