SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे देवि ! अर्थः समर्थ:-हे देवकि ! सः उपयुक्तो मयोक्तोऽर्थः समर्थः यथार्थः किम् ? देवकी वदति-'हंता अत्थि' हन्त अस्ति- हे प्रभो ! सर्वथा सत्यमेतत् । 'हन्त' इति उक्तार्थस्वीकारे। भगवानाह-एवं खलु देवानुपिये ?- हे देवानुप्रिये ! अतिमुक्तवचनस्यान्यथात्वे यत्कारणं तदेवमवधारणीयं त्वया । ' तेणं कालेणं तेणं समएणं भदिलपुरे णयरे णागे णामं गाहावई' परिवसई, तस्मिन् काले तस्मिन् समये भदिलपुरे नगरे नागो नाम गाथापतिः परिवसति, 'अड्डे' आढ्यः धनधान्यादिपरिपूर्णः । 'तस्स णं णागस्स गाहावइस्स सुलसा णाम भारिया होत्था' तस्य खलु नागस्य गाथापतेः सुलसा नाम भार्या आसीत् । 'सा सुलसा गाहावइणी बालत्तणे चेव' सा सुलसा गाथापत्नी बालत्व एव 'नेमित्तिएणं' नैमित्तिकेन-नैमित्तिकः भविष्यवेत्ता तेन, पितुरग्रे 'वागरिया' व्याकृता = उक्ता, 'एसा णं दारिया जिंदु भविस्सइ' एषा खलु दारिका मृतवत्सा भविष्यति । ‘णिंदू' इति मृतवत्सार्थों देशीशब्दः । 'तए णं' ततः नैमित्तिककथनानन्तरं खलु 'सा सुलसा बालप्पभिति चेव' सा देवी ! यह बात ठीक है ? _ हाँ; भगवन् ! आप सर्वज्ञ हैं, सब कुछ जानते हैं, आपने जो कहा है सब सत्य है । भगवान ने कहा-हे देवानुप्रिये ! इसका समाधान सुनो। उस काल उस समय में भद्दिलपुर नामक नगर था। उस नगर में धन-धान्य आदि से सम्पन्न नाग नामक गाथापति रहता था । उस नाग गाथापति की पत्नी का नाम सुलसा था । वह सुलसा गाथापत्नी जब बाल अवस्था में थी उस समय भविष्यवक्ता नैमित्तिक ने उसके पितासे इस प्रकार कहा था कि यह बालिका मृतમારી પાસે તું આવી છે. કેમ દેવકી દેવી! આ વાત ઠીક છે? હા ભગવાન, આપ સર્વજ્ઞ છે, સર્વ કાંઈ જાણે છે, આપે જે કહ્યું છે તે मधु सत्य छे. ભગવાને કહ્યું- હે દેવાનુપ્રિયે! એનું સમાધાન સાંભળે – તે કાલ તે સમયે ભદ્દિલપુર નામે નગર હતું. તે નગરમાં ધન-ધાન્ય આદિથી સમ્પન્ન નાગ નામે ગાથાપતિ રહેતું હતું. તે નાગ ગાથાપતિની પત્નીનું નામ સુલસા હતું. તે સુલતા ગાથાપત્ની જ્યારે બાલ્ય અવસ્થામાં હતી તે સમયે ભવિષ્યવકતા નૈમિત્તિકે તેના પિતાને એમ કહ્યું હતું કે– આ બાલિકા મૃતવધ્યા થશે. ત્યાર પછી તે શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy