SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 6 6 मुनिकुमुदचन्द्रिका टीका, संशयनिवारणार्थं देवकीं प्रति भगवत उक्ति : ६३ वयासी' ततः खलु अर्हन् अरिष्टनेमिः देवकीं देवीम् एवमवदत् ' से नूणं तव देव !' तन्नूनं तव देवकि !, 'तत्' इति वाक्योपन्यासे नूनमिति वितकें; इमे छ अणगारे पासेत्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जेत्था ' इमान् षडनगारान् दृष्ट्वा अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत । इमान् षडनगरान् दृष्ट्वा तव मनसि विकल्पो जात इत्यर्थः । स च ईदृश: - ' एवं खलु पोलासपुरे नयरे अमुत्तणं तं चैव जाव' एवं खलु पोलासपुरे नगरे अतिमुक्तेन तदेव यावत् = पोलासपुरे नगरेऽतिमुक्तोऽनगारो मामवोचत्, यत्त्वमेव ईदृशानां पुत्राणां जननी भविष्यसि नान्या काऽपि भविष्यति भरतक्षेत्रे, दृश्यते चान्याऽपि जाता, कथमनगारवचनमन्यथा जातम् ? इति अर्हदरिष्टनेमिसन्निधौ गत्वा शङ्काम् अपनेष्यामि; इति मनसि कृत्वा रथमारुह्य स्वगृहात् ' णिग्गच्छसि' निर्गच्छसि = निर्गताऽसि, 'णिग्गच्छित्ता' निर्गत्य ' जेणेव मम अंतियं ' यत्रैव ममान्तिकम् = मम समीपम् 'तेणेत्र' तत्रैव 'हब्बमागया' शीघ्रमागता, 'इच्वं ' इति शीघ्रार्थ देशीशब्द: ' से नूगं देवईदेवि ! अट्ठे समट्ठे ?' स नूनं देवकी - कहा - हे देवकी ! आज इन छ अनगारों को देख कर तेरे हृदय में इस प्रकार विकल्प पैदा हुआ कि मुझे पोलासपुर नगर में अतिमुक्त ( एवन्ता) अनगार ने इस प्रकार कहा था - ' -" हे देवकी ! तू आकार, वय और कान्ति आदि से तुल्य एवं नलकूबर के समान सुन्दर आठ पुत्रों को जन्म देगी, वैसे पुत्रों की जननी इस भरत क्षेत्र में और दूसरी कोई नहीं होगी" । परन्तु दूसरी माता ने भी अतिमुक्त से कथित लक्षणों वाले पुत्रों को जन्म दिया है। अतिमुक्त अनगार के वचन असत्य कैसे हुए ? इस शङ्का को अर्हत् अरिष्टनेमि के पास जा कर दूर करूँगी । ऐसा मन में विचार करके रथपर चढकर अपने घर से निकलकर मेरे समीप आयी है । क्यों देवकी આજે એ છ અનગારાને જોઇને તારા હૃદયમાં આ પ્રકારના વિકલ્પ પૈદા થયે કે મને પાલાસપુર નગરમાં અતિમુકત ( એવન્તા ) અનગારે આ પ્રકારે કહ્યું હતું—હું દેવકી ! તુ આકાર, વય અને કાન્તિ આદિથી સરખાં, નળખૈર જેવા સુંદર આઠે પુત્રાને જન્મ આપશે. એવા પુત્રાની માતા આ ભરતક્ષેત્રમાં ખીજી કાઈ થશે નહિ.” પરન્તુ ખીજી માતાએ પણ અતિમુકતે કહેલાં લક્ષણેાવાળા પુત્રાને જન્મ આપ્યા છે. અતિમુકત અનગારનાં વચન અસત્ય કેમ થયાં ? આ શ ંકાને અડુત અરિષ્ટનેમિની પાસે જઇ દૂર કરીશ. એમ મનમાં વિચારીને રથ પર ચડીને પેાતાને ઘેરથી નીકળી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy