SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे 4 बालत्वे = बाल्ये 'बागरिया' व्याकृता = उक्ता, किमुक्ता ? इत्याह- 'तुमं णं देवापिये ! अ पुते पयाइस्ससि त्वं खलु हे देवानुप्रिये ! अष्ट पुत्रान् प्रजनयिष्यसि । कीदृशानित्याह- 'सरिसए' इत्यादि । ' सरिसए जाव' सदृशकान् यावत्, यावत्पदेन - आकारेण वयसा कान्त्या च तुल्यानिति संग्राह्यम् ; तथा नलकुब्बरसमाणे' नलकूबरसमानान्, ' नो चेव णं भरहे वासे अण्णाओ अम्मयाओ' नो चैव खलु भारते वर्षे अन्या अम्बाः = मातरः, 'तारिसए पु पयाइस्संति' तादृशकान् पुत्रान् प्रजनयिष्यन्ति; 'तं णं मिच्छा " तत्खलु मिथ्या = तस्यानगारस्य वचनं मिथ्या; ' इमं पच्चक्खमेव दिस्सइ ' इदं प्रत्यक्षमेत्र दृश्यते यद् 'भरहे वासे' भारते वर्षे = भरतक्षेत्रे 'अण्णाओ वि अम्मयाओ खलु' अन्या अपि अम्बाः खलु = मत्तोऽन्या अपि मातरः 'एरिसए जाव पुत्ते पयायाओ' ईदृशान् यावत् पुत्रान् प्रजाताः = मजनितवत्यः, अतिमुक्तकमुनिकथितसदृशान् पुत्रान् प्रजनितवत्य इति भावः, 'तं गच्छामि णं अरहं अरिनेमिं वंदामि नम॑सामि तद्गच्छामि खलु अर्हन्तमरिष्टनेमिं वन्दे नमस्यामि, ' वंदितानमंसित्ता इमं च णं एयारूवं वागरणं पुच्छिस्सामि वन्दित्वा नमस्थित्वा इदं च खलु एतद्रूपं व्याकरणं = प्रश्नम् - अतिमुक्तोक्तं कथमन्यथा जातमिति प्रश्नं ' 9 ६० ० मुझे कहा था- हे देवकी ! तू आठ पुत्रों को जन्म देगी । तेरे वे सभी पुत्र आकार, वय और कान्ति आदि में समान होंगे और वे नलकूबर के सदृश सुन्दर होंगे । इस भारत वर्ष में दूसरी कोई माता ऐसे सुन्दर पुत्रों को जन्म नहीं दे सकेगी । परन्तु अतिमुक्तक अनगार ( एवन्ता अनगार ) के ये सभी कथन असत्य हुए; क्यों कि यह प्रत्यक्ष दिखायी दे रहा है जो इस भरत क्षेत्र में अन्य जननियों ने भी इस प्रकार के पुत्रों को जन्म दिया है । (એવન્તા) અનગારે મને કહ્યું હતુ કે હું દેવકી! તુ આઠ પુત્રાને જન્મ આપશે. તારા એ બધા પુત્ર આકાર, વય તથા કાન્તિ આદિમાં સમાન થશે તથા તે નલકૂખરના જેવા સુંદર થશે. આ ભારતવમાં ખીજી કાઇ માતા એવા સુંદર પુત્રાને જન્મ આપી શકશે નહિ. પરંતુ અતિમુક્તક અનગાર (એવન્તા અનગાર )નાં આ બધાં કથન અસત્ય થયાં; કેમકે આ પ્રત્યક્ષ જોવામાં આવે છે કે જે આ ભરત ક્ષેત્રમાં બીજી માતાઓએ પણ આવા પ્રકારના પુત્રને જન્મ આપ્યા છે. અતિમુક્ત અનગારનાં વચન શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy