SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अन्तकृत दशाङ्गसूत्रे अर्हन्तमरिष्टनेमिं वन्दामहे नमस्यामः इममेतद्रूपम् अभिग्रहम् = प्रतिज्ञाविशेषम् अभिगृह्णीमः = स्वीकुर्मः । प्रतिज्ञास्वरूपमाह - 'इच्छामो णं भंते ! तुब्भेहिं अन्भणुष्णाया समाणा जाव अहासुहं देवाणुप्पिया !" इच्छामः खलु हे भदन्त ! युष्माभिरभ्यनुज्ञाताः सन्तो यावद्यथासुखं देवानुमियाः ! यावत्पदेन पूर्वोक्तः पाठः संग्राह्यः । अयं भावः - हे भगवन् ! भवदाज्ञया पष्ठषष्ठ- तपःकर्मणा यावज्जीवं विहर्तुमिच्छामः । तदा भगवानाज्ञपयामास - हे देवानुप्रियाः ! यथासुखं कुरुतेति । ' तर णं अम्हे अरहया अरिनेमिणा अन्भणुष्णाया समाणा जावजीवाए छ छद्वेणं जाव विहरामो' ततः खलु वयम् अर्हताऽरिष्टनेमिना अभ्यनुज्ञाताः सन्तः यावज्जीवं षष्ठषष्ठेन यावद् विहरामः । ' तं अम्हे अज्ज छक्रमणवारणयंसि पढमाए पोरिसीए जाव अडमाणा तव गेहं अणुपविट्ठा ' तद्वयम् अद्य षष्ठक्षपणपारणके प्रथमायां पौरुष्यां यावदन्तः = प्रथमे पहरे स्वाध्यायं द्वितीये ध्यानं कृत्वा तृतीयमहरे भगवताऽऽदिष्टा उच्चनीचमध्यमानि कुलानि अन्तः तव गृहमनुप्रविष्टाः । ' तं नो खलु देवाणुप्पिये !" तन्नो खलु हे देवानुप्रिये ! ' ते चेत्र णं अम्हे' त एव खलु वयम्, किन्तु 'अम्हे णं अन्ने' वयं खलु अन्ये' 'देवई देविं एवं वयइ' देवकीं देवीम् एवं वदतिएवं पूर्वोक्तप्रकारेण देवकीं देवीं वदति = कथयति, 'वइत्ता जामेव दिसं पाउब्भूए' उदित्वा यस्या दिशः प्रादुर्भूतः = मुनिद्वयस्य तृतीयसंघाटकः समागतः ' तामेव दिसं पडिगए' तस्यामेव दिशि प्रतिगतः = प्रतिनिवृतः ॥ सू० १२ ॥ ५८ ली, उसी अनुसार बेले बेले पारणा करते हैं, सो हम लोगों को आज बेले का पारणा है । इसलिये पहले पहर में स्वाध्याय करके दूसरे पहर में ध्यान धर के और तीसरे पहर में भगवान की आज्ञा प्राप्त करके हम तीन संघाडा से निकले और उच्च नीच मध्यम कुलों में सामुदानिक भिक्षा के लिये घूमते हुए तुम्हारे घर आये । अतः हे देवानुप्रिये ! जो अनगार पहिले आये वे दूसरे, बीच में आये કરીએ છીએ, આજે અમારે બધાએને છઠ્ઠનું પારણુ છે. તેથી અમે પહેલા પ્રહરમાં સ્વાધ્યાય કરીને, ત્રીજા પ્રહરમાં ધ્યાન ધરીને અને ત્રીજા પ્રહરમાં ભગવાનની આજ્ઞા લઈ ત્રણ સંઘાડાથી નીકળી ઉચ્ચ, નીચ, મધ્યમ કુળામાં સામુદાનિક ભિક્ષા માટે ફરતા ફરતા તમારે ઘેર આવ્યા. આથી હુ દેવાનુપ્રિયે ! જે અનગાર પહેલા આવ્યા તે જુદા, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy