SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पडनगारवर्णनम् ५७ 'धम्मं' धर्मे 'सोचा ' श्रुत्वा = कर्णगोचरीकृत्य 'णिसम्म' निशम्य = हृदयेनावधार्य 'संसारभउन्ग्गिा' संसारभयोद्विग्नाः - संसाराद् यद् भयं तेन उद्विग्नाःसंसारभयोद्भ्रान्ता इत्यर्थः । 'भीया जम्ममरणाओ' भीता जन्ममरणात् 'मुंडाजाब पव्बइया' मुण्डा यावत्मत्रजिताः, 'मुण्डा' इत्यारभ्य प्रव्रजिता इत्यन्तः पाठः पूर्ववदवसेयः || सू० ११ ॥ ॥ मूलम् ॥ तणं अम्हे जं चैव दिवसं पवइया तं चैव दिवसं अरहं अरिट्टनेमिं वंदामो नम॑सामो इमं एयारूवं अभिग्गहं अभिगेण्हामो । इच्छामो णं भंते! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुहं देवाशुप्पिया । तए णं अम्हे अरहया अरिट्टनेमिणा अब्भणुष्णाया समाणा जावजीवाए छटुं छट्टेणं जाव विहरामो । तं अम्हे अज छट्ठक्खमणपारणयंसि पढमाए पोरिसीए जाव अडमाणा तव गेहं अणुप्पविट्ठा, तं नो खलु देवाप्पिये ! ते चेव णं अम्हे, अम्हे णं अन्ने, देवनं देविं एवं वयइ, वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ॥ सू० १२ ॥ ॥ टीका ॥ ततः 'तए णं' इत्यादि । 'तर णं अम्हे जं चेव दिवसं पव्वइया ' खलु वयं यस्मिन्नेव दिवसे प्रव्रजिताः, 'तं चैव दिवस अरहं अरिनेमिं वंदामो नमसामो इमं एयारूवं अभिग्गहं अभिगेण्हामो' तस्मिन्नेव दिवसे समीप धर्म सुनकर संसार के भय से उद्विग्न हो जन्ममरण से छुटकारा पाने के लिये प्रव्रज्या ग्रहण की ॥ सू० ११ ॥ उसके बाद हम लोगों ने जिस दिन दीक्षा ली उसी दिन से भगवान की आज्ञा प्राप्तकर बेले बेले पारणा करने की प्रतिज्ञा ભગવાન અરિષ્ટનેમિની પાસે ધમ સાંભળી સંસારના ભયથી ઉદ્ભગ્ન થઇ જન્મમરણથી છુટવા માટે પ્રત્રજ્યા ગ્રહણ કરી ( સૂ॰ ૧૧ ) ત્યાર પછી અમે જે દિવસે દીક્ષા લીધી તેજ દિવસથી ભગવાનની આજ્ઞા પ્રાપ્ત કરી છઠ્ઠ છઠ્ઠ પારણાં કરવાની પ્રતિજ્ઞા લીધી. અને તેજ પ્રમાણે છઠ્ઠું છઠ્ઠું પારણાં શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy