SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गमूत्रे ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं ते अणगारा देवइं देवि एवं वयासी' ततः खलु तौ अनगारौ देवकी देवीम् एवमवदताम्- ‘णो खलु देवाणुप्पिये' नो खल देवानुप्रिये ! 'कण्हस्स वासुदेवस्स इमीसे बारवईए नयरीए जाव' कृष्णस्य वासुदेवस्य अस्यां द्वारावत्यां नगयों यावद् 'देवलोगभूयाए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्तपाणं णो लभंति' देवलोकभूतायां श्रमणा निर्ग्रन्था उच्चनीच यावदटन्तः भक्तपानं नो लभन्ते= हे देवकि ! अत्र द्वारावत्यां नगा श्रमणा निग्रन्था भिक्षां न लभन्ते इति न, किन्तु लभन्त एव । तथा 'णो चेव णं ताई ताई कुलाई दोचंपि तचंपि भत्तपाणाए अणुप्पविसंति' नो चैव खलु तानि तानि कुलानि द्वितीयमपि तृतीयमपि वारं भक्तपानाय अनुपविशन्ति । तत्संदेहनिवारणार्थमाह-'एवं खलु इति । एवं खलु देवानुपिये हे देवानुप्रिये ! एवं खलु तव शङ्काऽस्माकं समानरूपदशेनाज्जाता । समानरूपता चास्माकं सहोदरादित्वादिति तौ स्वपरिचयमाहतुः- 'अम्हे' इति । 'अम्हे भदिलपुरे नयरे नागस्स गाहावइस्स पुत्रा मुलसाए भारियाए अत्तया छ भायरो सहोयरा' वयं भदिलपुरे नगरे नागस्य गाथापतेः पुत्राः सुलसाया भार्याया आत्मजाः षड्भ्रातरः सहोदराः, 'सरिसया जाव नलकुब्बरसमाणा' सदृशका यावत् नलकूबरसमानाः, 'सदृशकाः' इत्यारभ्य 'नलकूबरसमानाः' इत्यन्तः पाठः पूर्ववदवसेयः। 'अरहओ अरिहनेमिस्स अंतिए' अर्हतोऽरिष्टनेमेरन्तिके . देवकी का ऐसा प्रश्न सुनकर वे अनगार इस तरह कहने लगे-हे देवानुप्रिये ! कृष्ण वासुदेव की स्वर्गसदृश इस द्वारका नगरी में श्रमण निग्रन्थों को आहार पानी नहीं मिलता है और वे एक घर में बार बार भिक्षा के लिये आते हैं, ऐसी बात नहीं है। किन्तु हे देवानुप्रिये ! हमारे समान रूप आदि के कारण, तुम्हारे मन में शङ्का हुई है । शङ्का का कारण यह है कि हम लोग भद्दिलपुरनिवासी नाग गाथापति के पुत्र एवं सुलसा के अङ्गजात, रूप लावण्य आदि से समान तथा नलकूबर के सदृश सुन्दर छ सहोदर भाई हैं । हम लोगों ने भगवान् अरिष्टनेमि के દેવકીને આ પ્રશ્રન સાંભળીને તે અનગાર આમ કહેવા લાગ્યાહે દેવાનુપ્રિયે ! કૃણવાસુદેવની સ્વર્ગ જેવી આ દ્વારકા નગરીમાં શ્રમણ નિર્ણને આહાર પાણી મળતું નથી તથા તેઓ એક ઘરમાં વારંવાર ભિક્ષા માટે આવે છે, એવી વાત નથી. પરંતુ હે દેવાનુપ્રિયે ! અમારા એક સરખા રૂપ આદિને કારણે તમારા મનમાં શંકા થઈ છે. શંકાનું કારણ એ છે કે અમે લેકે ભદ્દિલપુરનિવાસી નાગ ગાથા પતિના પુત્ર અને સુલસાના અંગજાત, રૂપ લાવણ્ય આદિથી સરખા તથા નલકુબરના જેવા સુંદર છે સહાદર ભાઈઓ છીએ. અમે એ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy