SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ निकुमुदचन्द्रिका टीका, पडनगारवर्णनम इच्छामो णं भंते! तुब्भेहिं अब्भणुष्णाया समाणा जावजीवाए छुट्टछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणा विहरितए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । तए णं ते छ अणगारा अरिट्टनेमिणा अब्भणुण्णाया समाणा जाव - जीवाए छट्टछट्टेणं जाव विहरेंति ॥ सू० ७ ॥ ॥ टीका ॥ ' जइ णं भंते ' इति । 'यदि खलु भदन्त !' उत्क्षेपकोऽष्टमस्य = अष्टमस्य अध्ययनस्य प्रारम्भवाक्यमस्ति । एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये द्वारावत्यां नगयी यथा प्रथमे यावत् अर्हन् अरिष्टनेमिः भगवान् यथा प्रथमे वर्गे द्वारावत्यां समवसृतः वर्णनम्, तथैवात्रापि । 'समोसढे' समवसृतः = धर्मदेशनार्थं समागतः । तस्मिन् काले तस्मिन् समये अर्हतोऽरिष्टनेमेः अन्तेवासिनः षडनगारा भ्रातरः सहोदराः = एकमातृजाताः आसन् । ' सरिसया सरितया सरिसव्वया' सदृशकाः सदृक्त्वचः सदृशवयस्काःसदृशकाः= समानाकाराः, सहक्त्वचः - सदृशी त्वग् येषां ते, समानकान्तय इत्यर्थः । सदृशवयस्काः - सदृशं = समानं वयो येषां ते समानवयस्काः, आकारेण सौन्दर्येण वयसा च ते षडपि भ्रातरः समाना इत्यर्थः । ' नीलुप्पलगवलगुलिय ४७ आठवें अध्ययन का भी प्रारम्भ वाक्य 'जइ णं भंते' इत्यादि है । इसका अभिप्राय पूर्वोक्त जानना चाहिये । हे जम्बू ! उस काल उस समय में द्वारावती नामकी नगरी थी । वहाँ अत अरिष्टनेमि भगवान् पधारे । वर्णन प्रथम वर्ग के समान जानना चाहिये । उस काल उस समय में एक माता से जन्मे हुए छ सगे भाई अर्हत अरिष्टनेमि के अन्तेवासी (शिष्य) हुए । ये सभी समान आकारवाले और समानरूप तथा समानवयवाले थे । आईमा अध्ययननुं यशु आरंभ वाय 'जइ णं भन्ते छत्याहि छे. तेना અભિપ્રાય પૂર્વાંકત પ્રકારે જાણવા જોઇએ. હે જમ્મૂ ! તે કાલ તે સમયે દ્વારાવતી નામે એક નગરી હતી. ત્યાં અત અરિષ્ટનેમિ સ્વામી ધર્મપદેશ કરવા માટે આવ્યા. તેનું વર્ણન પ્રથમ વના જેવું સમજવું જોઇએ. તે કાલ તે સમયે છ સગાભાઈ અર્હત અરિષ્ટનેમિના અન્તવાસી (शिष्य) थया, ते ज्ञान, सौंदर्य तथा वयमां समान हुता, तेमनी शरीरान्ति, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy