SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ त्रुञ्जये सिल, शेषं यथा गौर चतुर्दशपूर्वाणालो ' पञ्चशत्को अन्तकृतदशाङ्गसूत्रे नाम कुमारो जातः, तस्य पाणिग्रहणे, 'पण्णासओ दाओ' पञ्चशत्को दायः । 'चोदस पुव्वाई'चतुर्दश पूर्वाणि, चतुर्दशपूर्वाणामध्ययनमित्यर्थः, विंशतिवर्षाणि पर्यायः, शेषं यथा गौतमस्य यावत् वर्णनं तथैव सारणकुमारस्यापि, शत्रुञ्जये सिद्धः । इति सप्तममध्ययनम् ॥ सू० ६ ॥ ॥ मूलम् ॥ जइ णं भंते ! उक्खेवओ अट्रमस्स। एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवईए नयरीए जहा पढमे जाव अरहा अरिटनेमी सामी समोसढे। तेणं कालेणं तेणं समएणं अरहओ अरिट्रनेमिस्स अंतेवासी छ अणगारा भायरो सहोयरा होत्था। सरिसया सरिसत्तया सरिसवया नीलुप्पल-गवल-गुलिय-अयसिकुसुम-प्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभदालया नलकूवरसमाणा । तए णं ते छ अणगारा जं चेव दिवसं मुंडा भवित्ता अगाराओ अणगारियं पवइया तं चेव दिवस अरहं अरिहनेमि वंदंति णमंसंति, वंदित्ता णमंसित्ता एवं वयासीअध्ययन किया । और तरुणावस्था आने पर मातापिता ने उनका विवाह किया । पचास २ तरह का दहेज मिला । भगवान अरिष्टनेमि का उपदेश सुनकर सारणकुमार अनगार होगये। उन्होंने चौदह पूर्वो का अध्ययन किया और बीस बरस दीक्षापर्याय पाली । अन्तमें गौतम के सदृश शत्रुञ्जय पर्वत पर आरोहण कर मासिक संलेखना के द्वारा सारणकुमार भी सिद्ध हुए। यह सातमा अध्ययन पूरा हुवा ॥ ६ ॥ અધ્યયન કર્યું અને તરુણાવસ્થા પ્રાપ્ત થતાં તેના માતાપિતાએ તેનું લગ્ન કરી દીધું. પચાસ પચાસ પ્રકારના દહેજ તેને વિવાહમાં મળ્યા. ભગવાન અરિષ્ટનેમિને ઉપદેશ સાંભળી તે અનગાર થઈ ગયા. તેમણે ચૌદ પૂર્વનું અધ્યયન કર્યું તથા વીસ વરસ દિક્ષા પર્યાય પાળે. અંતમાં ગૌતમની પેઠે શત્રુંજય પર્વત ઉપર આરોહણ કરી માસિક सोमना! सारभा२ ५४ सिख थया. सातभु मध्ययन ५३ थयु. (सू० ६) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy