SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् पुत्र्यस्तासाम् ‘एगदिवसे' एकदिवसे एकस्मिन् दिवसे पाणिं ग्राहयतो= विवाहं कारयत इत्यर्थः ।। मू० ३॥ विवाहानन्तरमणीयसकुमारस्य मोक्षावधिचरितं वर्ण्यते । ॥ मूलम् ॥ तए णं से नागे गाहावई अणीयसस्स कुमारस्स इमं एयारूवं पीइदाणं दलयइ, तंजहा-बत्तीसं हिरण्णकाडीओ जहा महब्बलस्स जाव उप्पिं पासायवरगए फुट्टमाणेहि मुइंगमथएहिं भोगभोगाइं भुंजमाणे विहरइ । तेणं कालेणं तेणं समएणं अरहा अरिट्रनेमी जाव समोसढे, सिरिवणे उजाणे अहापडिरूवं उग्गरं जाव विहरइ । परिसा णिग्गया। तए णं तस्स अणीयसस्स कुमारस्स महया जणसदं, जह गोयमे तहा, नवरं सामाइयमाइयाइं चोदस पुवाइं अहिजइ, वीसं वासाइं परियाओ, सेसं तहेव जाव सेत्तुंजे पवए मासियाए संलेहणाए जाव सिद्धे । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्य अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमढे पण्णत्ते ॥ सू० ४ ॥ ॥ टीका ॥ 'तए णं इत्यादि । ततः खलु स नागनामा गाथापतिः अणीयसाय कुमाराय, 'इमं एयारूवं पीइदाणं दलयइ' इदमेतद्रूपं प्रीतिदानं ददातिइद-पुरो वक्ष्यमाणम्, एतद्रूपम् एतत्स्वरूपम् वक्ष्यमाणसंख्यकं भीतिदानं= हुई इभ्य श्रेष्ठियों (सेठों) की विवाह योग्य बत्तीस कन्याओं के साथ एक दिन में उसका विवाह कर दिया ॥ सू० ३ ॥ विवाह के बाद नागगाथापतिने सोना चादी आदि का बत्तीस करोड अणीयससेन कुमार के लिये प्रीतिदान दिया, जैसे એવાંજ કુળમાંથી લાવેલી ઈભ્ય શ્રેષ્ઠિઓ (શેઠે)ની વિવાહગ્ય બત્રીસ કન્યાઓની સાથે એક જ દિવસમાં તેનાં લગ્ન કરી દીધાં. (સૂ) ૩) - વિવાહ પછી નાગ ગાથાપતિએ સોનું મણિમુકુટ આદિથી યુક્ત બત્રીસ બત્રીસ કરોડનું અણીયસસેનકુમારને માટે પ્રીતિદાન આપ્યું, જેમ મહાબલને માટે તેના શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy