SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ४० सजायं ' तमणीयसकुमारं सातिरेकाष्टवर्षजातम्, सहितानि सातिरेकाणि, तानि च अष्टवर्षाणि च जातः प्राप्तस्तम्, किंचिदधिकाष्टवर्षमित्यर्थः । अम्बापितरौ = मातापितरौ, 'कलायरिय जाव भोगसमत्थे जाए यावि होत्था ' कलाचार्य यावद् भोगसमर्थो जातश्वापि आसीत्, यावत्पदादयमभिप्रायो गृह्यते--मातापितरौ किंचिदधिकाष्टवर्ष तमणीयसकुमारं कलाचार्यसमीपे द्वासप्ततिकला : शिक्षयितुं प्रेषितवन्तौ । अनन्तरं समधिगतसकलकलश्चायं कुमारः सांसारिक भोगसमर्थश्चाभूत्, ततः खलु, 'तं अणीयसं कुमारं उम्मुक्कबालभावं' तमणीयसं कुमारम् उन्मुक्तबालभावम्, उन्मुक्तः = परित्यक्तो बालभावो = बाल्यं येनाऽसौ तम् - परित्यक्तवालत्वम्, यौवने परिधृतपदमित्यर्थः, ज्ञात्वा अम्बापितरौ, 'सरिसियाणं सरिसव्वयाणं सरिसतयाणं' सदृशीनां सदृशवयस्कानाम्=अवस्थादिभिः सदृशीनामित्यर्थः सदृशत्वचाम् = समानत्वचावतीनाम् ' सरिसलावण्णरूवजोव्वणगुणोववेयाणं ' सदृशलावण्यरूपयौवनगुणोपेतानाम् सदृशा ये लावण्यरूपयौवनगुणास्तैरुपपेतास्तासाम्, लावण्यं कान्तिः; रूपमाकृतिः, यौवनं युवावस्था, गुणाः सौशील्यादयः; एतैः समानानामित्यर्थः सदृशेभ्यः कुलेभ्य आनीतानाम्, 'वचीसाए इभवरकष्णगाणं द्वात्रिंशत इम्यवरकन्यकानाम् - इम्यानाम् = इभ्यश्रेष्ठिनां वराः = श्रेष्ठा याः कन्यकाः अणीयस सेनकुमार को मातापिता ने कलाचार्य के समीप कलाओं का अध्ययन करने के लिये भेजा। इसके बाद वह बालक सभी कलाओं में पारंगत होगया । और युवावस्था को पाया । अन्तकृतदशासूत्रे अतिरेको वृद्धिस्तेन सातिरेकाष्टवर्षाणि तानि उस अणीयस सेन कुमार को यौवनावस्था से युक्त देखकर मातापिताने समान वय, समान त्वचा, और समान लावण्य रूप यौवन एवं सुशीलता आदि गुणों से युक्त सदृश कुलों से लायी પિતાએ કલાચાર્યની પાસે કલાનું અધ્યયન કરવા માટે માકલ્યા. પછી તે ખાળક યુવાવસ્થા પ્રાપ્ત કરી બધી કળાઓમાં પારંગત થયા. તે અણીયસેનકુમારને યુવાવસ્થાથી યુક્ત જોઇને માતાપિતાએ સમાનવય, સમાનત્વચા, સમાન લાવણ્ય, રૂપ, યૌવન એવં સુશીલતા આદિ ગુણાથી યુક્ત શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy