SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् चरणसमन्वित इत्यर्थः । 'पंचधाईपरिक्खित्ते' पञ्चधात्रीपरिक्षिप्तः-पञ्चधात्रीभिः= पञ्चप्रकाराभिर्धात्रीभिः परिक्षिप्त परिवेष्टितः-परिपालित इति यावत् । तद्यथा, 'खीरधाई १ मंजणधाई २, मंडणधाई ३, कीलावणधाई ४, अंकधाई ५' क्षीरधात्री, मज्जनधात्री, मण्डनधात्री, क्रीडनधात्री, अङ्कधात्री। यथा दृढप्रतिज्ञा दृढपतिज्ञकुमारवत्सर्ववृत्तान्तो विज्ञेयः, 'जाव' यावत् , 'गिरिकंदरमल्लीणेच चंपगवरपायवे' गिरिकन्दरालीन इव चम्पकवरपादपः-गिरिकन्दरे पर्वतगुहायाम् 'अल्लीणः' आलीनः स्थितः-गिरिकन्दरालीनः-पर्वतगुहायां परिरक्षित इत्यर्थः, 'गिरिकन्दरमल्लीण' इत्यत्र मकार आर्षत्वात् , चम्पकवरपादप इव-मनोहरचम्पकतरुरिव 'मुहं सुहेणं परिवड्डइ' सुखं सुखेन परिवर्धते-सुखं यथा स्यात्तथा सुखेनाऽनायासेन वृद्धि प्रामोतीत्यर्थः ॥ सू०२॥ ॥ मूलम् ॥ तए णं तं अणीयसकुमारं सातिरेगअटवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाए यावि होत्था। तए णं तं अणीयसं कुमारं उम्मुक्कबालभावं जाणेत्ता अम्मापियरो सरिसयाणं सरिसबयाणं सरिसतयाणं सरिसलावण्णरूवजोवणगुणोववेयाणं सरिसेहितो कुलेहितो आणिल्लियाणं वत्तीसाए इब्भवरकण्णगाणं एगदिवसे पाणिं गेण्हावेति ॥सू० ३॥ ॥ टीका ॥ 'तए गं' इत्यादि । ततः खलु 'तं अणीयसकुमारं सातिरेगअट्ठवातथा वह क्षीरधात्री, मन्जनधात्री, मण्डनधात्री, क्रीडनधात्री और अङ्कधात्री, इन पाँच प्रकार की धाइमाताओं से दृढप्रतिज्ञ कुमार के समान सर्वदा प्रतिपालित होकर पर्वतगुहा में लीन मनोहर चम्पक लता के समान सुख से बढने लगा ॥ सू० २ ॥ उसके बाद आठ वर्ष से कुछ अधिक उमर हुई तब उस હતા, તથા તે ક્ષીરધાત્રી, મજનધાત્રી, મચ્છનધાત્રી, ક્રીડનધાત્રી, અને અંકધાત્રી એ પાંચ પ્રકારની ધાઈમાતાએથી દઢપ્રતિજ્ઞકુમારની પેઠે સર્વદા પ્રતિપાલિત થઈ પર્વતગુહામાં લીન મનહર ચંપકલતાની જેમ સુખથી વધવા લાગે ( સૂ૦ ૨) ત્યારબાદ આઠ વર્ષથી અધિક ઉમર થયા પછી તે અણીયસેન કુમારને માતા શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy