SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे भयरहितम् , समृद्धम् धनधान्यादिपरिपूर्णम्, 'वण्णओ' वर्णका नगरवर्णनमन्यतोऽवसेयम् । तस्य खलु भदिलपुरस्य नगरस्य बहिः 'उत्तरपुरत्थिमे दिसीभाए' उत्तरपौरस्त्ये दिग्भागे ईशानकोणे श्रीवनं नाम उद्यानमासीत् 'वण्णओ' वर्णकः-अन्यत्रोको विज्ञेयः, जितशत्रू राजा-जितशत्रुनामा राजा भदिलपुराऽधिपतिरासीत् । तत्र खलु भदिलपुरे नगरे नागनामा गाथापतिरासीत् आब्योधनधान्यादिपरिपूर्णः यावद् अपरिभूतःबहुजनैरपि अपरिभवनीय इति । तस्य खलु नागस्य गाथापतेः सुलसा नाम भार्या आसीत्-सुकुमार यावत् सुरूपा-सुकुमारपाणिपादा यावत् सुरूपा = शोभनं रूपं यस्याः सा, सुन्दरीत्यर्थः । तस्य खलु नागस्य गाथापतेः पुत्रः सुलसाया भार्याया आत्मजः अणीयससेननामा कुमार आसीत् । सुकुमार यावत्सुरूपः, सुकुमार यावत्-सुकुमारपाणिपाद:-सुकुमारं पाणिपादं यस्यासौ तथोक्तः-कोमलकरनगर में गगनचुम्बी ऊँचे ऊँचे विशाल भवन थे । वहाँ स्वचक्र परचक्र अर्थात् भीतरी और बाहरी शत्रुओं का भय बिल्कुल नहीं था, तथा वह धनधान्यादि से सर्वदा परिपूर्ण था। ___उस भद्दिलपुर नगर के बाहर ईशानकोण में उद्यान के सभी गुणों से परिपूर्ण श्रीवन नामका उद्यान था । उस भदिलपुर में जितशत्रु नामका राजा राज्य करता था। उसी भदिलपुर में नाग नामका एक धनिक गाथापति रहता था। उसकी पत्नी का नाम सुलसा था जो अत्यन्त सुरूपा थी। उस नागगाथापति को सुलसा से एक अणीयससेन नामका पुत्र उत्पन्न हुआ। उसके हाथ-पैर आदि अंग अत्यन्त कोमल थे। वह अत्यन्त सुन्दर था। હતાં. ત્યાં સ્વચક્ર પરચક્ર અર્થાતુ અંદર તથા બહાર શત્રુઓને ભય બિલકુલ નહેતો અને તે ધનધાન્યાદિથી સર્વદા પરિપૂર્ણ હતું. તે ભક્િલપુર નગરની બહાર ઇશાનકેશુમાં ઉદ્યાનના સર્વ ગુણેથી પરિપૂર્ણ શ્રીવન નામે ઉદ્યાન હતું. તે દિલપુર-નગરમાં જિતશત્રુ નામે રાજા રાજ્ય કરતા હતા તે. ભલિપુરમાં નાગ નામે એક ધનિક ગાથાપતિ રહેતા હતા. તેની પત્નીનું નામ સુલસા હતું. જે બહુજ સુરૂપ હતી. તે નાગ ગાથાપતિને સુલસાથી એક માયસેન નામે પુત્ર ઉત્પન્ન થયે. જેનાં હાથપગ આદિ અંગ અત્યંત કેમળ હતાં. જે અત્યંત સુંદર શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy