SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् अन्तकृतदशानां तृतीयस्य वर्गस्य त्रयोदश अध्ययनानि प्रज्ञप्तानि, तद्यथाअणीयससेनो यावदनादृष्टिरिति । प्रथमस्य खलु भदन्त ! अध्ययनस्य श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? ॥ मू० १ ॥ ॥ मूलम् ॥ एवं खलु जंबू! तेणं कालेणं तेणं समएणं भदिलपुरे णाम णयरे होत्था, रिद्धस्थिमियसमिद्धे वपणओ। तस्स णं भदिलपुरस्स नयरस्स बहिया उत्तरपुरथिमे दिसीभाए सिरीवणे णामं उज्जाणे होत्था, वण्णओ० जियसत्तू राया। तत्थ णं भदिलपुरे णयरे नागे णामं गाहावई होत्था, अड़े जाव अपरिभूए । तस्स णं नागस्स गाहावइस्स सुलसा णामं भारिया होत्था, सुकुमाला जाव सुरूवा। तस्स णं नागस्स गाहावइस्स पुत्ते सुलसाए भारियाए अत्तए अणीयससेणे णामं कुमारे होत्था। सुकुमाल जाव सुरूवे पंचधाईपरिक्खित्ते, तं जहा-खीरधाई, मजणधाई, मंडणधाई, कीलावणधाई, अंकधाई। जहा दढपइन्ने जाव गिरिकंदरमल्लीणेव चंपगवरपायवे सुहं सुहेणं परिवड्इ ॥ सू०२॥ ॥ टीका ॥ एवं खलु' इत्यादि! एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये भदिलपुरं नाम नगरम् आसीत्, 'रिद्धस्थिमियसमिद्धे' ऋद्धस्तिमितसमृद्धम्ऋद्धम् नभःस्पर्शिबहुलपासादयुक्तं बहुलजनसंकुलं च, स्तिमितम्-स्वपरचक्रयससेन से लेकर अनादृष्टि तक तेरह अध्ययनों का प्रतिपादन किया है, तो प्रथम अध्ययन में किस भाव का निरूपण किया है ॥ सू० १ ॥ हे जम्बू ! उस काल उस समय में भद्दिलपुर नामका नगर था । वह नगर उत्तम नगरों के सभी गुणों से युक्त था । उस અનાદર સુધી તેર અધ્યયનનું પ્રતિપાદન કર્યું છે તે પ્રથમ અધ્યયનમાં કયા ભાવનું નિરૂપણ કર્યું છે? હે જ ! તે કાલે તે સમયે ભક્િલપુર નામે નગર હતું. તે નગર ઉત્તમ નગરોના સર્વ ગુણોથી યુક્ત હતું. તે નગરમાં ગગનચુમ્બી ઉંચાં ઊંચાં વિશાળ ભવન શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy