SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ३६ अन्तकृतदशाङ्गसूत्रे अयमर्थः = अक्षोभाद्यध्ययनरूपोऽर्थः प्रज्ञप्तः प्रतिपादितः तृतीयस्य खलु भदन्त ! वर्गस्य श्रमणेन यावत् सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः ! एवं पृच्छन्तं जम्बूस्वामिनं सुधर्मा स्वामी कथयति - एवम् = वक्ष्यमाणप्रकारेण हे जम्बूः ! श्रमणेन यावत्सम्प्रातेन अष्टमस्याङ्गस्य तृतीयस्य वर्गस्य अन्तकृतदशानां त्रयोदश अध्ययनानि प्रज्ञप्तानि, अन्तकृतदशारूपाऽष्टमानसम्बन्धितृतीयवर्गेऽभिधेयतया त्रयोदशाऽध्ययनानि प्रतिपादितानीत्यभिप्रायः । तद्यथा - अणीयस सेनः १, अनन्तसेनः २, अजितसेनः ३, अनिहतरिपुः ४, देवसेनः५, शत्रुसेनः ६, सारण:७, गजः८, सुमुखः ९, दुर्मुखः १०, कूपकः ११, दारुकः १२, अनादृष्टिः १३, इति अणीयस सेनादित्रयोदशाध्ययनानि तृतीयवर्गप्रतिपाद्यानि । तत्र प्रथमाध्ययनस्यार्थः कीदृश: ? इत्याह ' जइ णं ' इत्यादि । यदि खलु भदन्त ! श्रमणेन यावत्संप्राप्तेन अष्टमस्य अङ्गस्य अध्ययनों का वर्णन किया है । इसके बाद उन्होंने तृतीय वर्ग में किस भावका निरूपण किया है ? इस प्रकार जम्बूस्वामी के पूछने पर सुधर्मास्वामी बोले हे जम्बू ! श्रमण भगवान महावीर ने तीसरे वर्ग में तेरह अध्ययनों का वर्णन किया है । वे इस प्रकार है: (१) अणीयस सेन, (२) अनन्तसेन, (३) अजितसेन, (४) अनिहतरिपु, (५) देवसेन, (६) शत्रुसेन, (७) सारण, (6) गज, (९) सुमुख, (१०) दुर्मुख, (११) कूपक, (१२) दारुक और (१३) अनादृष्टि । हे भदन्त ! इस तीसरे वर्ग में भगवान महावीर ने अणीતેમણે ત્રીજા વર્ગમાં કયા ભાવનું નિરૂપણ કર્યું છે? આ પ્રકારે જમ્મૂ સ્વામીના પૂછવાથી સુધર્માંસ્વામી ખેાલ્યા હે જમ્મૂ ! શ્રમણ ભગવાન મહાવીરે ત્રીજાવČમાં તેર અધ્યયનાનું વર્ણીન यु छे, ते या प्रकारे छे. (१) अणीयस सेन, (२) अनन्तसेन (3) अजितसेन, (४) अनिहतरिपु, (५) देवसेन, (९) शत्रुसेन, (७) सारण, (८) गज, (ङ) सुमुख, (१०) दुर्मुख, (११) कूपक, (१२) दारुक, तथा ( 13 ) अनादृष्टि હે ભદન્ત ! આ ત્રીજાવર્ગમાં ભગવાન મહાવીર ગળીયસમેન થી માંડીને શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy