SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् अथ तृतीयो वर्गः अथ द्वितीयवर्गसमाप्त्यनन्तरं क्रमप्राप्तं तृतीयवर्गमाह-'जइ णं' इत्यादि । जइ णं भंते! समणेणं जाव संपत्तणं अट्रमस्स अंगस्स दोचस्स वग्गस्स अयमढे पण्णत्ते । तच्चस्स णं भंते ! वग्गस्स समणेणं जाव संपत्तणं के अट्रे पण्णत्ते ? एवं खलु जंबू! समणेणं जाव संपत्तेणं अटमस्स अंगस्स तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पण्णत्ता, तं जहा-अणीयससेणे १,अणंतसेणे २, अजियसेणे ३, अणिहयरिऊ ४, देवसेणे ५, सत्तुसेणे ६, सारणे ७, गए ८, सुमुहे ९, दुम्मुहे १०, कूवए ११, दारुए १२, अणादिट्ठी १३ । जइ णं भंते ! समणेणं जाव संपत्तेणं अट्रमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसं अज्झयणा पण्णत्ता, तं जहा अणीयसेणे जाव अणादिट्टी। पढमस्स णं भंते! अज्झयणस्स अंतगडदसाणं समजेणं जाव संपत्तेणं के अट्रे पण्णत्ते ? ॥१॥ ॥ टीका ॥ 'जइणं भंते' इत्यादि । यदि खलु हे भदन्त ! श्रमणेन यावत्सम्पाप्तेन-मोक्षं गतेन भगवता महावीरेण अष्टमस्य अङ्गस्य द्वितीयस्य वर्गस्य । अथ तृतीय वर्ग द्वितीय वर्ग के भाव जानने के बाद, तृतीय वर्ग के भाव समझने के लिए जम्बूस्वामी आर्य सुधर्मास्वामी से पूछते हैं 'जइ णं भंते' इत्यादि । हे भदन्त ! मोक्षको प्राप्त श्रमण भगवान महावीर ने आठवें अङ्ग के दूसरे वर्ग में अक्षोभादि आठ - ત્રીજો વર્ગ બીજા વર્ગના ભાવ જાણી લીધા પછી, ત્રીજા વર્ગના ભાવ જાણવાની ઇચ્છાથી જમ્મસ્વામી આર્ય સુધર્માસ્વામીને પૂછે છે: 'जइ णं भंते' त्याहि महन्त ! भाक्षने प्रति श्रमाय मावान महावीरे આઠમાં અંગના બીજા વર્ગમાં અક્ષોભાદિ આઠ અધ્યયનેનું વર્ણન કર્યું છે. ત્યારપછી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy