SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, समुद्रादिविष्णुपर्यन्तानां सिद्धिगतिप्राप्तिः ३१ वर्गः प्रतिपादितः, प्रथमवर्गस्य दशाध्ययनरूपतया प्रथमवर्गप्रतिपादनेन दशाध्ययनान्यपि प्रतिपादितानि ॥ मू० ९ ॥ इति श्रीविश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापक-विशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य'-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-तिविरचितायाम् अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदन्द्रिकाटीकायां प्रथमवर्गः समाप्तः ॥ १॥ में कोई भेद नहीं है। इस प्रकार प्रथम वर्ग के दस अध्ययनों का प्रतिपादन किया गया है ॥ सू० ९ ॥ प्रथम वर्ग का हिन्दीभाषानुवाद समाप्त ॥१॥ આ સિવાય સમુદ્ર આદિ નવે અધ્યયનમાં કોઈ ભેદ નથી. આ પ્રકારે પ્રથમ વર્ગના ४२ मध्ययनानु प्रतिपादन यु छ. (सू०८) પ્રથમ વર્ગનો ગુજરાતી ભાષાનુવાદ સંપૂર્ણ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy