SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे माया, २ समुद्दे, ३ सागरे, ४ गंभीरे, ५ थिमिए, ६ अयले, ७ कंपिल्ले, ८ अक्खोभे ९ पसेणई, १० विण्हुए, एए एगगमा, पढमो वग्गो, दस अज्झयणा पण्णत्ता ॥ सू० ९ ॥ ॥ टीका ॥ ‘एवं खलु जंबू' इत्यादि । एवं पूर्वोक्त प्रकारेण हे जम्बूः! श्रमणेन यावत्सम्प्राप्तेन मोक्षं गतेन अष्टमस्य अङ्गस्य अन्तकृद्दशानाम् प्रथमवर्गस्य प्रथमस्य अध्ययनस्य अयमर्थः प्रज्ञप्तः। एवं यथा गौतमः तथा शेषाः यथा गौतमस्याध्ययनं तथैव शेषाणि समुद्रप्रभृतीन्यध्ययनानि ज्ञातव्यानि । समुद्रादीनां सर्वेषां कुमाराणां दृष्णिः पिता धारिणी माता। तेषां नामानि पाह-समुद्रः, सागरः, गम्भीरः, स्तिमितः, अचलः, काम्पिल्यः, अक्षोभः, प्रसेनजित् विष्णुरिति । एते एकगमाः= समुद्रादयो नव समाना इत्यर्थः । प्रथमो वर्गों दश अध्ययनानि प्रज्ञप्तानि-प्रथमो ‘एवं खलु' इत्यादि । हे जम्बू ! सिद्धगति नामक स्थान को प्राप्त श्रमणभगवान महावीर ने पूर्वोक्त प्रकार से अन्तकृतदशा नामक आठवें अङ्ग के प्रथम वर्ग के प्रथम अध्ययनमें गौतमकुमार के मोक्ष प्राप्ति का वर्णन किया है। जिस तरह गौतम अध्ययन का प्रतिपादन किया गया है, उसी तरह शेष समुद्रादि अध्ययनों का भी वर्णन जानना चाहिये। समुद्रादि सर्व कुमारोंका पिताका नाम अन्धकवृष्णि और माताका नाम धारिणी है, और कुमारों का नाम समुद्र, सागर, गंभीर, स्तिमित, अचल, काम्पिल्य, अक्षोभ, प्रसेनजित् एवं विष्णुकुमार है। इसके अतिरिक्त समुद्र आदि नवों अध्ययनों 'एवं खलु जंबू' त्यादि. 3 भू! सिद्धति नामना स्थानने पास भएन ભગવાન મહાવીરે પૂર્વોકત પ્રકારે ગતવરા નામના આઠમા અંગના પ્રથમ વર્ગના પ્રથમ અધ્યયનમાં ગૌતમકુમારના મોક્ષ પ્રાપ્તિનું વર્ણન કર્યું છે. જેવી રીતે ગૌતમ અધ્યયનનું પ્રતિપાદન કર્યું છે, તેવી રીતે શેષ સમુદ્રાદિ અધ્યયનેનું વર્ણન પણ સમજી લેવું જોઈએ. અહીં પિતાનું નામ અન્ધકવૃષ્ણિ, માતાનું નામ ધારિણી, અને કુમારના નામ सभु, सा॥२, गली२, स्तिमित, मन्यस, पिझ्य, मान, प्रसेनलित विभा२ छे. શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy