SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गौतमस्य सिद्धिपाप्तिः यथा स्कन्दकः तथा द्वादश भिक्षुपतिमाः स्पृशति-स्कन्दक इव द्वादश भिक्षुप्रतिमाः समाराधयतीत्यभिप्रायः । स्पृष्ट्वा समाराध्य ‘गुणरयणपि तवोकम्म' गुणरत्नमपि तपःकर्म-गुणरत्ननामकं तपःकर्म, 'तहेब फासेइ निरवसेसं' तथैव स्पृशति निरवशेषम् , गुणरत्ननामापि तपः स्कन्दक इव निरवशेषं संपूर्णमाचरतीत्यर्थः । यथा स्कन्दकस्तथा चिन्तयति, तथा= तथैव भगवन्तम् आपृच्छति, तथा स्थविरैः साई शत्रुजयंशत्रुञ्जयपर्वतम् दूरोहति आरोहति , मासिक्या संलेखनया, द्वादशवर्षाणि ‘परियाए' पर्यायो दीक्षाकालः यावत् सिद्धःद्वादशवर्षपर्यन्तं चारित्रपर्यायं पालयित्वा मुक्तिं गत इत्यर्थः ॥ मू० ८ ॥ ॥ मूलम् ॥ एवं खलु जंबू ! समणेणं जाव संपत्तेणं अहमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स पढमस्स अज्झयणस्स अयमढे पपणत्ते। एवं जहा गोयमो, तहा सेसा, वण्ही पिया, धारिणी की आज्ञा पाकर स्कन्दक की तरह उन्होंने बारह भिक्षुप्रतिमा का समाराधन किया। उसने स्कन्दक के समान ही गुणरत्न-नामक तपका भी पूर्णरूप से आराधन किया। जिस तरह स्कन्दक ने विचार किया और जैसे भगवान से पूछा उसी तरह गौतम ने भी विचार किया और पूछा। उसी तरह स्थविरों के साथ शत्रुञ्जय पर्वत पर गये और बारह बरसकी दीक्षापर्याय पालनकर मासिकसंलेखना के द्वारा मोक्ष को प्राप्त हुए ॥ सू० ८॥ આપી ભગવાનની આજ્ઞા મેળવી સ્કન્દકની પેઠે તેમણે બાર ભિક્ષુપ્રતિમાનું સમારાધન કર્યું. ત્યાર પછી સ્કન્દકની પેઠેજ ગુણરત્ન નામની તપસ્યાનુ પણ પૂર્ણરૂપે આરાધન કર્યું. જેવી રીતે સ્કન્દકે વિચાર કર્યો અને જેમ તેમણે ભગવાનને પૂછયું તે રીતે ગૌતમે પણ વિચાર કર્યો અને પૂછયું. એવી રીતે સ્થવિરોની સાથે શત્રુંજય પર્વત પર ગયા અને બાર વરસ દીક્ષા પર્યાય પાલન કરી માસિક સંલેખના દ્વારા મોક્ષ પ્રાપ્ત ध्या. (१०८) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy