SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ३२ अन्तकृतदशाङ्गसूत्रे अथ द्वितीयोवर्गः ॥ मूलम् ॥ जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स अयमढे पण्णत्ते, दोच्चस्स णं भंते ! वग्गस्स अंतगदडसाणं सममेणं जाव संपत्तेणं कइ अज्झयणा पण्णत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ट अज्झयणा पण्णत्ता, तं जहाअक्खोभ सागरे खल्ल, समुह हिमवंत अयलणामे य । धरणे य पूरणे वि य, अभिचंदे चेव अहमए ॥ सू० १ ॥ ॥ टीका ॥ 'जइ णं भंते' इत्यादि । यदि खलु भदन्त ! श्रमणेन यावत् सम्पाप्तेन= श्रमणेन भगवता महावीरेण स्वशासनस्यापेक्षया धर्मस्यादिकरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन प्रथमस्य वर्गस्य 'अयमढे' अयमर्थः गौतमादीनां मोक्षमाप्तिरूपो भावः प्रज्ञप्तः, द्वितीयस्य खलु भदन्त ! वर्गस्य अन्तकृद्दशानाम् श्रमणेन यावत् सम्प्राप्तेन कति अध्ययनानि प्रज्ञप्तानि ? एवं खलु जम्बूः ! अथ द्वितीय वर्ग. हे भदन्त ! मोक्ष को प्राप्त श्रमण भगवान महावीर ने प्रथम वर्ग में गौतम आदि कुमारों के मोक्षपर्यन्त चरित्र का वर्णन किया है। उसके बाद द्वितीय वर्ग में उन्होंने कितने अध्ययनों का प्रतिपादन किया है ? सुधर्मा स्वामी कहते हैं। हे जम्बू ! भगवान् महावीर ने द्वितीय वर्ग में आठ अध्ययनों का वर्णन किया है। वे इस प्रकार हैं બીજો વર્ગ હે ભદન્ત! મોક્ષને પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે પ્રથમ વર્ગમાં ગૌતમ આદિ કુમારનાં એક્ષપર્યન્ત ચરિત્રનું વર્ણન કર્યું છે. ત્યાર પછી બીજા વર્ગમાં તેમણે કેટલાં અધ્યયનમાં કયા ભાવનું પ્રતિપાદન કર્યું છે. સુધર્મા સ્વામી કહે છે : હે જબ્બ ! ભગવાન મહાવીરે દ્વિતીય વર્ગમાં આઠ અધ્યયનેનું વર્ણન કર્યું છે. ते मा प्रा छे : શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy