SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गौतमस्य प्रव्रज्या ते तथारूपा:-द्रव्यतः सदोरकमुखवत्रिका रजोहरणादिमन्तः, भावतः सम्यग्ज्ञानादिमन्तः तेषाम् , सामायिकादीनि एकादशाङ्गानि अधीते-पठतीत्यर्थः, अधीत्य बहुभिः 'चउत्थ जाव' चतुर्थषष्ठाष्टमदशमद्वादशमासार्धमासक्षपणैस्तपःकर्मभिः आत्मानम् 'भावेमाणे' भावयन् वासयन विहरति । ततः खलु अर्हन् अरिष्टनेमिः अन्यदा कदाचित् 'द्वारावत्या नगर्या नन्दनवनादुद्यानात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य, बहिः जनपदविहारं विहरति ॥ मू० ७॥ ॥ मूलम् ॥ तए णं से गोयमे अणगारे अण्णया कयाइं जेणेव अरहा अरिटुनेमी तेणेव उवागच्छइ, उवागच्छित्ता, अरहं अरिहनेमि तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं उवसम्पजित्ताणं विहरित्तए । एवं जहा खंदओ; तहा बारस भिक्खुपडिमाओ फासेइ, फासित्ता गुणरयणं वि तवोकम्मं तहेव फासेइ निरवसेसं, जहा खंदओ तहा चिंतइ, तहा आपुच्छइ, तहा थेरेहिं सद्धिं सेत्तुंज दुरूहइ, मासियाए संलेहणाए बारस वरिसाइं परियाए जाव सिद्धे ॥ सू० ८॥ ग्यारह अङ्गों का अध्ययन किया और बहुत से चतुर्थ, षष्ठ, अष्टम, दशम, द्वादश, अर्धमास और मासक्षपण आदि तप कर आत्मा को भावित करते हुए विचरने लगे। उसके बाद एक दिन भगवान अहंत अरिष्टनेमिने द्वारका नगरी के नन्दनवन उद्यान से विहार किया, और धर्मोपदेश करते हुए देशदेशान्तरमें विचरने लगे ॥ सू० ७॥ નિરવદ્યોગસેવનરૂપ સામાયિક આદિ અગીયાર અંગેનું અધ્યયન કર્યું, અને અધ્યયન કર્યા પછી ઘણાં ચતુર્થ, ષષ્ઠ, અષ્ટમ, દશમ, દ્વાદશ, અર્ધમાસ અને માસક્ષપણ આદિ તપ કરીને આત્માને ભાવિત કરતા વિચારવા લાગ્યા. ત્યાર પછી એક દિવસ ભગવાન અહંત અરિષ્ટનેમિ દ્વારકાનગરીના નન્દનવન નામના ઉદ્યાનથી વિહાર કરીને ધર્મોપદેશ ४२di ४२di वियरवा साया. (सू०७) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy