SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ २६ अन्तकृतदशाङ्गसूत्रे हे देवानुपियाः ! मातापितरौ आपृच्छामि, देवानुप्रियाणामन्तिके समीपे प्रव्रजामि-मातापित्रोरनुमतो भवतः समीपे प्रव्रज्यां ग्रहीष्यामि-इति भावः । एवं यथा मेघो यावदनगारो जातः । 'यथा मेघकुमारो वैराग्यं प्राप्य मातापितृभ्यां बहुशः प्रतिषेधितोऽपि सर्व भोग्यविलासवस्तुजातं परित्यज्य अनगारो जातस्तथैवायमप्यनगारो जातः । 'इरियासमिए' इर्यासमितः-ईर्यायां गमने समितो यत्नवान् यावत् एतदेव नैग्रन्थ्यं प्रवचनं 'पुरओ काउं' पुरतः कृत्वा विहरति । 'यावत्' पदेन भाषासमितादयोऽपि विशेषणत्वेन ग्राह्याः। एतदेव-पूर्वोक्तमेव नैन्थ्यं प्रवचनं 'जिनप्रवचनं ' पुरतः कृताईयासमित्यादिरूपं प्रवचनमादर्शत्वेन पुरस्कृत्य विहरति= विचरति । ततः खलु स गौतमोऽनगारः, अन्यदा कदाचित् अर्हतोऽरिष्टनेमे तथारूपाणं स्थविराणामन्तिके समीपे-तथारूपाणाम्=तथा तत्पकारकं रूपं नेपथ्यादिः स्वभावो वा येषां हे भगवन् ! मैं मातापिता से पूछकर आपके समीप प्रव्रज्या लेना चाहता हूँ। इसके बाद गौतम के अनगार होने तक का वृत्तान्त मेघकुमार के वृत्तान्त के समान समझना चाहिये। जैसे-मेघकुमार वैराग्य प्राप्त कर मातापिता के बहुत समझाने पर भी भोगविलास की सामग्रियों की छोडकर अनगार होगये उसी तरह गौतम भी अनगार हुवे, और अनगार होने के बाद ईर्यासमिति, भाषासमिति आदि से लेकर इसी निर्ग्रन्थप्रवचन (जिनप्रवचन ) को अपने आगे रखकर अर्थात् भगवान के कहे हुए वचनों का पालन करते हुए विहार करने लगे। उसके बाद गौतम अनगार किसी एक समय में अहंत अरिष्टनेमि के गीतार्थ स्थविरों के समीप सावद्ययोगपरिवर्जन निरवद्ययोगसेवन-रूप सामायिक आदि હે ભગવન ! હું માતાપિતાને પૂછીને આપની પાસે દીક્ષા લેવા ચાહું છું. ત્યારપછી ગૌતમ અનગાર થવા સુધીને વૃત્તાન્ત મેઘકુમારના વૃત્તાન્તના જે સમજી લે. જેમ–મેઘકુમાર વૈરાગ્ય પ્રાપ્ત કરી માતાપિતાના બહુજ સમજાવવા છતાં પણ સઘળી ભેગવિલાસની સામગ્રીઓ છેડી અનગાર થયા, તેવીજ રીતે ગૌતમકુમાર અનગાર થઈ ગયા. અને અનગાર થયા પછી ઇસમિતિ, ભાષાસમિતિ આદિથી માંડીને આ નિન્યપ્રવચન (જિનપ્રવચન) ને પિતાની સામે રાખીને અર્થાત ભગવાનનાં કહેલાં વચને પાલન કરતાં કરતાં વિહાર કરવા લાગ્યા. ત્યારપછી ગૌતમ અનગારે અહંત અરિષ્ટનેમિના ગીતાર્થ સ્થવિરાની પાસે સાવધોગપરિવર્જન, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy