SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे द्वारावती नाम नगरी आसीत् , 'दुवालसजोयणायामा' द्वादशयोजनायामा-द्वादश योजनानि आयामो-दैर्घ्य यस्याः सा, ‘णवजोयणवित्थिण्णा' नवयोजनविस्तीर्णा नवयोजनानि विस्तीर्णा-विस्तृता 'धणवइमइनिम्मिया'धनपतिमतिनिर्मिताधनपतिः कुबेरः, तस्य मतिस्तया निर्मिता इति धनपतिमतिनिर्मिता-कुबेरबुद्धिरचिता इत्यर्थः, 'चामीकरपागारा'चामीकर-प्राकारा-चामीकरस्य प्राकारोऽर्थात् चामीकरनिर्मितः प्राकारो यस्यां सा, सुवर्णमयमाकारवतीत्यर्थः । 'नाणामणिपंचवण्णकविसीसगपरिमंडिया' नानामणिपञ्चवर्णकपिशीर्षकपरिमण्डिता, नानामणिभिः इन्द्रनीलवैर्यपद्मरागादिकैर्मणिभिः पञ्चवर्णाः कपिशीर्षकाः= कंगा' इति भाषापसिद्धाः तैः परिमण्डिता-शोभिता, 'मुरम्मा' सुरम्या अतिशयरमणीयेत्यर्थः, 'अलकापुरिसंकासा' अलकापुरीसंकाशा, कुबेरनगरीतुल्या 'पमुइयपक्कीलिया' प्रमुदितपक्रीडिता-प्रमुदितयोगात् ममुदिता, प्रक्रीडितयोगात प्रक्रीडिता, प्रमुदिता चासौ प्रक्रीडीता प्रमुदितमक्रीडिता-सुखयुक्तत्त्वात् हर्षिता क्रीडाकारकजनापन्नेत्यर्थः ‘पच्चक्खं देवलोगभूया' प्रत्यक्षं देवलोकभूता =साक्षाद्देवलोकसमाना, 'पासाईया' प्रासादीया-प्रसादो= मनःप्रमोदः प्रसिद्ध नगरी थी। वह बारह योजन लम्बी और नौ योजन की चौडी थी। जिसका निर्माण स्वयं कुबेर ने अत्यन्त बुद्धिकौशल द्वारा किया था। जो स्वर्ण के परकोटे से तथा इन्द्रनील, वैदर्य,पद्मराग-आदिमणि-जटित कंगूरों से सुसज्जित, शोभनीय एवं दर्शनीय थी। जिसकी उपमा कुबेर की नगरी से दी जाती थी। जो क्रीडा-प्रमोद आदि समस्त सामग्रियों से परिपूर्ण होनेसे साक्षात् देवलोकस्वरूपा थी। उस द्वारावती नगरी का निर्माण इस ढंग से રાજધાની દ્વારકા નામે પ્રસિદ્ધ નગરી હતી. તે બાર યેજન લાંબી અને નવ જન પહેળી હતી. જેનું નિર્માણ કુબેરે પિતે અત્યંત બુદ્ધિકૌશલ્યથી કર્યું હતું. જે સુવર્ણના પરકેટાથી તથા ઈદ્રિનીલ-વૈદ્યપદ્મરાગાદિ-મણિજડિત કંગુરથી સુસજિજત, શોભનીય, દર્શનીય હતી. જેની સરખામણી કુબેરની નગરી સાથે થતી હતી. જે કીડા-અમેદ આદિ સમસ્ત સામગ્રીઓથી પરિપૂર્ણ હોવાથી સાક્ષાત દેવલેકસ્વરૂપ હતી. તે દ્વારાવતી નગરીનું નિર્માણ એવી રીતે કરવામાં આવ્યું હતું કે શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy