SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, जम्बूस्वामिप्रश्नः ॥ मूलम् ॥ जइ णं भंते! समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं पढमस्य वग्गस्स दस अज्झयणा पण्णत्ता, तं जहा - गोयम जाव विषहू । पढमस्स णं जाव भंते! अज्झयणस्स अंतगडदसाणं समणेणं जाव संपत्तेणं के अहे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वारवई णामं नयरी होत्था, दुवालसजोयणायामा णवजोयणवित्थिष्णा धणवइमइनिम्मिया चामीकरपागारा नाणामणिपंचवण्णकविसीसगपरिमंडिया सुरम्मा अलकापुरिसंकासा पमुइयपक्कीलिया पच्चक्खं देवलोग भूया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा ॥ सू० ४ ॥ ॥ टीका || ' जइ णं भंते ' इत्यादि । १५ यदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानां प्रथमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि तद्यथा-गौतमो यावद् विष्णुः, गौतमादीनि विष्णुकुमारान्तानि दश अध्ययनानि प्ररूपितानीति भावः । प्रथमस्य खलु भदन्त ! अध्ययनस्य अन्तकृतदशानां श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? एवं खलु जम्बू : ! तस्मिन् काले तस्मिन् समये 'वारवई णामं णयरी' " हे भदन्त ! - हे भगवन् ! अन्तकृतदशानामक आठवें अङ्ग के प्रथम वर्ग में भगवान ने दस अध्ययनों का प्रतिपादन किया है, किन्तु उनमें से प्रथम अध्ययन में किस भावका निरूपण किया है ? सुधर्मा स्वामी कहते हैं हे जम्बू ! अवसर्पिणी काल के चौथे आरे में, जबकि बाईसवें तीर्थंकर भगवान अरिष्टनेमि विचरते थे तब उसी हीयमान रूप समय में, सौराष्ट्र देश की राजधानी द्वारका नामकी हे भगवान ! अन्तकृतदशा नाभना आमां गंगना प्रथम वर्गमां लगवाने દશ અધ્યયનેાનું પ્રતિપાદન કર્યુ છે, પરંતુ તેમાંથી પ્રથમ અધ્યયનમાં કયા ભાવનું निइपशु यु छे ? સુધર્મા કહે છે-હે જમ્મૂ ! અવસર્પિણી કાલના ચેાથા આરામાં જયારે ખાવીસમાં તીર્થંકર ભગવાન ષ્ટિનેમિ વિચરતા હતા ત્યારે તે હીયમાનરૂપ સમયમાં સૌરાષ્ટ્ર દેશની શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy