SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सुधर्मस्वामिन उत्तरम् . ॥ टीका ॥ 'एवं खलु इत्यादि। एवं खलु जम्बूः ! श्रमणेन यावत् संप्राप्तेन मोक्षं गतेन अष्टमस्य अङ्गस्य अन्तकृतदशानाम् अष्ट वर्गाः प्रज्ञप्ताः । यदि खलु भदन्त ! श्रमणेन यावत्संप्राप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानाम् अष्ट वर्गाः प्रज्ञप्ताः, प्रथमस्य खलु भदन्त ! वर्गस्य अन्तकृतदशानां श्रमणेन यावत्संप्राप्तेन कति-कियत्संख्यकानि अध्ययनानि प्रज्ञप्तानि ? सुधर्मा स्वामी माह-एवं खलु जम्बूः ! श्रमणेन यावत् संप्राप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानां प्रथमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि । अधीयते-पठ्यते विनयादिक्रमेण गुरुसमीपे इत्यध्ययनं, सुधर्मा स्वामी कहते हैं-हे जम्बू ! जिन्होंने भवका अन्त कर दिया है, उन महापुरुषों के चरित्र को प्रतिपादन करने वाली ग्रंथपद्धति को अन्तकृतदशा कहते हैं, उस आठवें अङ्ग में सिद्धपदप्राप्त श्रमण भगवान महावीर प्रभुने आठ वर्गों का प्रतिपादन किया है। हे भगवन् ! अन्तकृतदशानामक आठवें अङ्गमें श्रमण भगवान महावीर प्रभुने आठ वर्गों का प्रतिपादन किया है, उनमें प्रथमवर्ग के कितने अध्ययन कहे हैं ? हे जम्बू ! मोक्ष को प्राप्त श्रमण भगवान महावीर प्रभुने अन्तकृतदशानामक आठवें अङ्ग के प्रथम वर्ग के दस अध्ययन ___ जो विनयादिक्रमसे गुरुके समीप पढा जाय, अथवाजिससे आत्मकल्याण की प्राप्ति हो, अथवा जिसके द्वारा अनेक સુધર્માસ્વામી કહે છે-હેજબૂ! જેમણે ભવને અંત કરી દીધું છે એવા મહાપુરુષના ચરિત્રનું પ્રતિપાદન કરવાવાળી ગ્રન્થપદ્ધતિને પશ્ચત્તશાં કહે છે. તેના આઠમાં અંગમાં સિદ્ધપદ પ્રાપ્ત શ્રમણ ભગવાન મહાવીર પ્રભુએ આઠ વર્ગોનું પ્રતિપાદન કર્યું છે. भगवान! अन्तकृतदशा नामना भाभा भगभां श्रम लगवान महावीर પ્રભુએ આઠ વર્ગોનું પ્રતિપાદન કર્યું છે, તેમાં પ્રથમ વર્ગનાં કેટલાં અધ્યયન કહ્યાં છે ? ४५! मोक्ष प्रा श्रम सापान महावीर प्रभुमे अन्तकृतदशा નામના આઠમાં અંગના પ્રથમ વર્ગનાં દશ અધ્યયન કહ્યાં છે. જે વિનય આદિ ક્રમથી ગુરુની સમીપ ભણ્ય, અથવા જેનાથી આત્મકલ્યાણની શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy