SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७४ उपासकदशाङ्गसूत्रे छाया-स खलु आनन्दो गाथापती राजेश्वर-यावत्सार्थवाहानां बहुषु कार्येषु च कारणेषु च मन्त्रेषु च कुटुम्बेषु च गुह्येषु च रहस्येषु च निश्चयेषु च व्यवहारेषु च आपच्छनीयः, परिप्रच्छनीयः, स्वकस्यापि च खलु कुटुम्बस्य मेधिः, प्रमाण,माधारः, आलम्बनं, चक्षुः मेधिभूतो, यावत्सर्वकार्यवर्द्धकश्चाऽप्यभवत् ।। ५॥ टीका-'स' इति-राजेश्वर-यावदिति, अत्र 'जाव' शब्देन-तलवर-माडंबिय-कोडुबिय-इब्भ-सेट्ठि-सेणावइ" इत्येषां संग्रहस्तेन राजेश्वर तलवर-मण्डविक(माडम्बिक) कोटुम्बिकेभ्य-श्रेष्ठि-सेनापति-सार्थवाहानामितिसंवन्धः, तत्र राजानो =माण्डलिका नरपतयः, ईश्वराः ऐश्वर्यसम्पन्नाः, तलवराः सन्तुष्टभूपाल-दत्तपट्ट मूलका अर्थ- से णं आणंदे' इत्यादि । वह आनन्द गाथापति, राजा ईश्वर यावत् सार्थवाहों के द्वारा बहुतसे कार्योमें, कारणों (उपायों) में, मन्त्र (सलाह) में, कुटूम्बोंमें, गुह्योंमें, रहस्योमें, निश्चयोंमें और व्यवहारोंमें एकवार पूछा जाता था, वार वार पूछा जाता था। और वह अपने कुटुम्बका भी मेधि, प्रमाण, आधार, आलम्बन, चक्षु, मेधिभूत यावत् समस्त कार्योंको बढानेवाला था ॥२॥ टीका का अर्थ मूलमें 'राईसर' के आगेके 'जाव' शब्दसे राजा ईश्वर, तलवर, माण्डविक या माडम्बिक, कौटुम्बिक, इभ्य, श्रेष्ठी, सेनापति और सार्थवाह, का ग्रहण होता है । माण्डलिक नरेशको राजा और ऐश्वर्यवालोंको ईश्वर कहते हैं। राजा सन्तुष्ट होकर जिन्हें पट्टबंध देता है वे राजाके समान पट्टबन्धसे विभूषित लोग तलवर कहलाते हैं। जो वस्ती भूलन। मथ-से णं आणंदे त्यहि એ આનંદ ગાથાપતિને, રાજા ઈશ્વર યાવત સાર્થવાહ તરફથી ઘણાં भां, रणे। (उपाय)मi, मंत्र (ससा)मां, मामा, गुह्योमां, २७स्योभा, નિશ્ચયેમાં, અને વ્યવહારમાં એકવાર પૂછવામાં અવાતું હતું, વારંવાર પણ પૂછવામાં આવતું હતું. અને તે પિતાના કુટુંબને પણ મેધિ, પ્રમાણ, આધાર, मान, यक्ष, भेधिभूत, यावत मां यनि माग धाना२। उता. (५) अनोमर्थ-भूगमा स२' पछी 'n' wथी '२im, UPA२, तस१२, માંડવિક અથવા માડંબક, કૌટુમ્બિક, ઇભ્ય, શ્રેષ્ટી, સેનાપતિ અને સાર્થવાહ. એટલા શબ્દોનું ગ્રહણ થાય છે. માંડલિક નરેશને રાજા અને એશ્વર્યવાળાઓને - ઈશ્વર કહે છે. રાજા સંતુષ્ટ થઈને જેને પટ્રબંધ આપે છે. તે રાજાના જેવા પદૃબંધથી વિભૂષિત લેકે તરવર કહેવાય છે. જેની વસ્તી છિન્ન ભિન્ન હોય તેને ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy