SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अगरधर्मसञ्जीवनी टीका अ. १ सू. ५ आनन्द गाथा पतिवर्णनम् ७३ चतस्रो हिरण्यको यो वृद्धिमयुक्ताः, चतस्रो हिरण्यकोटयः प्रविस्तरमयुक्ताः, च त्वारो व्रजाः दशगोसाहस्रिकेण व्रजेना आसन ||४|| टीका- 'तस्येति तस्य वर्णित प्रकारस्य खलु निश्वये वाक्यालङ्कारे वा, आनन्दस्य = एतन्नाम्नो गाथापतेः चतस्रः = चतुःसंख्योपेताः, हिरण्यकोटयः =हिरण्यानि दीनाराणि तेषां कोटयः =सङ्ख्याविशेषतया प्रसिद्धाः दीनारकोटिचतुष्टयमिति यावत् निधानमयुक्ताः = निधाने= कोषादौ निक्षेपणे प्रयुक्ताः = नियुक्ता अर्था तेनैव गाथापतिना, एवमग्रेऽपि सम्बन्धः कार्यः । वृद्धिप्रयुक्ता इति वृद्धिः धनवनेच्छया द्रविणप्रयोगस्तदर्थं प्रयुक्ताः, शेषं पूर्ववत् । प्रविस्तरः = गृहोपकरणं तस्मै प्रयुक्ताः । दशगोसाहस्रि के ऐति, गवां दशसहस्रसंख्य केन व्रजेन चत्वारो गोत्रजाः, चत्वारिंशत्सहस्राणि गात्र इति तात्पर्यार्थः अभवन्=आसन् ॥ ४ ॥ , , मूलम् - सेणं आणंदे गावाहई बहूणं राईसर जाव सत्थवाहाणं बहुसु कजेसु य कारणेसु य मंतेसु य कुटुंबेसु य गुज्झेसु य रहस्सेसु निच्छसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिजे समस्सवि य णं कुटुंबस्स मेढी, पमाणं, आहारे, आलंबणं, चक्खू, मेढीभूए जा सजवाव यावि होत्था ॥ ५ ॥ ( मूल और टीका का अर्थ ) 'तस्स णं' इत्यादि । उस आनन्द गाथापतिके चार करोड़ दीनारें खजाने में रखी थीं, चार करोड़ दीनारें व्यापार में लगी थीं, चार करोड़ दीनारें गृहसंबन्धी सामान में लगी थीं और दस दस हजार गायोंके चार गोकुल थे अर्थात् आनन्द गाथापतिके बारह करोड़ दीनारें और चालीस हजार गोवर्ग के पशुओकी संख्या थी ॥ ४ ॥ (भूण राने टीअनो अर्थ ) तस्स णं इत्यादि— એ આનદ ગાથાપતિને ચાર કરોડ દીનારા ખજાનામાં હતી; ચાર કરોડ દીનારે તેણે વેપારમાં શકી હતી; ચાર કરોડ દીનારા ઘરસામગ્રીમાં રાકી હતી અને દસ–દસ હજાર ગાયાનાં ચાર ગાકુલા હતાં, અર્થાત્ આનંદ ગાથાપતિ પાસે ખાર કરોડ દીનારા અને ચાલીસ હજાર ગોવર્ગના પશુઓની સંખ્યા હતી. ।। ૪ । १ दीनार - उसवक्तका एक सोने का सिक्का ! ૧ ડીનાર-એ વખતે એ પ્રકારના સેનાના સિકકા હતેા. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy