SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अंगारसञ्जीवनी टीका अ० १ मू० ३ आनन्दगाथापतिवर्णनम् ७१ =नीत्या द्रव्योपार्जनवृत्त इत्यर्थः भक्तं च पानं च भक्तपाने' विपुले च ते भक्तपाने विपुलभक्तपानः, वि-विशेषेण छर्दिते भोजनावशिष्टे भत्तपाने यस्य स विच्छदितविपुलभक्तपानः दास्यश्च दासाश्च गावश्च महिषाश्च गवेलका (उरभ्रा) थेति दासीदासगोमहिषगवेलकास्ते प्रशस्ताश्च ते दासीदासगोमहिषगवेलका इति बहु दासीदासगोमहिषगवेलकास्ते प्रभूताः प्रचुरा यस्य स बहुदासीदासगोमहिषगवेलकमभूताः, अत्र गवादिपदं स्त्रीगव्यादीनामप्युपलक्षकं; यद्वा गोपदस्य स्त्रीपुंगवयोरविशेषेण वाचकत्वादविरोध एव, महिष-गवेलकशब्दयोश्च ‘पुमान् स्त्रिया' इत्येकशेषान्महिष्यादीनामपि ग्रहणम् । बहुजनस्येति जातिविवक्षयैकवचनं संबन्धसामान्ये च षष्ठी, तेन 'बहुजनै' रित्यर्थों बोध्यः, अत्र 'अपी' त्यस्याध्याहाराद्धहुजनैरपीति तत्त्वम् 'अपरिभूतः पराभवरहितः, यद्वा क्तप्रत्ययार्थस्याविवक्षितत्वादपरिभवनीयः-बहुजनैरपि पराभवितुमशक्य इत्यर्थः । एषूक्तविशेषणेषु “अड्रे दित्ते, अपरिभूए" एभित्रिभिर्विशषणैरानन्द-गाथापतौ प्रदीपदृष्टान्तोऽभिप्रेतस्तथाहि-यथा प्रदीपस्तैल-वतिभ्यां शिखया च संपन्नो निर्वाते स्थाने सुरक्षितः कर लेने के बाद भी बहुत अन्न पान बचता था, अर्थात् इस उदार बुद्धि से पाक बनाया जाता था कि सब परिवारके जीम जाने पर बचे हुए अन्नादिसे अनेक गरीबों का पोषण होता था, जिसके घर में बहुत दास दासी गाय बैल भैसें पाडे उरभ्र (बकरे बकरी गाडरें) आदि थे। बहुत, से मनुष्य भी उस (आनन्द गाथापति) का पराभव नहीं कर सकते थे, अर्थात् वह बड़ा शक्तिशाली और माननीय था। 'आढय दीप्त और अपरिभूत' इन तीन विशेषणोंसे आनन्द गाथापति में दीपकका दृष्टान्त अभिप्रेत है। वह इस प्रकार-जैसे दीपक, तेल बत्ती और शिखा(लो)से युक्त होकर वायुरहित स्थानमें सुरक्षित रहकर અ–પાન વધતું હતું, અર્થાત્ એટલી ઉદારતાથી રસોઈ કરવામાં આવતી હતી કે બધે પરિવાર જમી રહ્યા પછી પણ ઘણી રઈ વધતી હતી અને તેમાંથી અનેક ગરીબનું પિષણ થતું હતું. તેના ઘરમાં ઘણું દાસ. દાસી, ગાય, બળદ ભેંશ પાડા, २७ (१४२१, ५४, ३२) वगेरे ता. घया माणुसे। ५९५ तेना, (भान गाथा પતિને) પરાભવ કરી શક્તા નહીં, અર્થાત તે ઘણે શકિતશાળી અને માનનીય હતે. : “આઢય, દીપ્ત અને અપરિભૂત” એ ત્રણ વિશેષણોથી આનંદ ગાથાપતિમાં દીપકનું દૃષ્ટાંત અભિપ્રેત છે; તે આ પ્રમાણે-જેમ દીપક, તેલ, દીવેટ અને શિખા (ઝળ)થી યુકત થઈને વાયુરહિત સ્થાનમાં સુરક્ષિત રહી પ્રકાશિત થાય છે. १ 'विभाषा सुपो बहुच पुरस्तात्तु' इत्यनेन बहुमत्ययः पूर्वप्रयुक्तः। ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy