SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गमुत्रे सर्वतोभावेन वा निवसति स्मेति शेषः । आढयः = महान् ऋद्धयादिपूर्णो वा । 'जाव' यावत्- 'अडे' इत्यारभ्य 'अपरिभूए' इत्येतत्पर्यन्तोक्त समस्तविशेषण विशिष्ट इत्यर्थस्तेन- 'दित्ते विस्थिण्णविउल-भवण-सयणासण- जाण - वाहणा इण्णे बदुधण बहुजायरूत्र- रयए आओगपओगसंपउने विच्छड्डियविउलभत्तपाणे बहुदासीदासगोमहि सगपेल यप्पभूए बहुजणस्स' इत्येषां समन्त्रयः कर्त्तव्यः । 9 स एतच्छाया च - दीप्तो विस्तीर्ण- विपुल- भवन- शयनाशन- यान- वाहनाssकीर्णो बहुधन बहुजातरूपरजत आयोग-प्रयोग संप्रयुक्तो विच्छर्दितविपुलभक्त पानो बहुदा सगोमहिषग वेलकम भूतो बहुजनस्य' शकट इति, तत्र - दीप्तः = उज्ज्वलो दर्पितो वा, विस्तीर्णानि=विस्तृतानि विपुलानि=बहूनि भवनानि=गृहाः, शयनानि =य्याः आसनानि=पीठकादीनि यानानि = गाडीप्रभृतीनि वाहनानि=हयादयस्तैराकीर्णः ==याप्तः समुपेतो वा बहु = विपुलं धनं= गणिमप्रभृति यस्य बहुधनः, बहुविपुलं जातरूपं=मुवर्ण, रजतं= रूप्यं यस्य स बहुजातरूपरजतः, बहुधनश्वासौ बहुजातरूपरजतश्चेति बहुधनवहुजातरूपरजतः, आ= समन्ताद् योजनं द्विगुणादिलाभार्थ रूप्यादीनामधमर्णादिभ्यो नियोजनमा योगस्तस्य, प्र=प्रकर्षेण योजनम् = उपायचिन्तनं, प्रयोगः, यद्वा आयोगेन = द्विगुणादिलिप्सया प्रयोगः, = अधमर्णानां सविधे द्रव्यस्य वितरणमायोग-प्रयोगः, स संप्रयुक्तः = प्रतर्त्तितो येन, तस्मिन् वा संप्रयुक्तः =संलग्न यः स आयोग-प्रयोग-संप्रयुक्तः गाथापति कहते हैं । तात्पर्य यह है कि क्षेत्र, वास्तु, हिरण्य, पशु, दास, पौरूष आदि से शोभित गृहस्थको गाथापति कहते हैं । वह आनन्द गाथापति विशाल समृद्धि से युक्त था । 'जाव' शब्द से 'आदय' से लेकर 'अपरिभूत' पर्यन्त समस्त विशेषण जोड़ने चाहिए। अर्थात् तेजस्वी, विस्तृत और विपुल भवन, शयन ( शय्या), आसन (तख्त आदि) यान (गाडी आदि) वाहन (घोडे आदि) से युक्त बहुत धन (गणिम-रूपये पैसे आदि) वाला, बहुत साने वाला, बहुत चांदी वाला, तथा नीतिपूर्वक व्यापारसे धन कमाने वाला था। जिसके यहां भोजन }-क्षेत्र, वास्तु, सोनुं, पशु, हास, चौ३ष (पराईभ ) साहिथी शोलित गृहस्थने ગાથાપતિ કહે છે. એ આનદ ગાથાપતિ વિશાળ સમૃદ્ધિથી યુકત હતે. જાવ’ ★ शण्डथी આઢય થી લઈ અપરિભૂત' સુધીનાં મધાં વિશેષણેા જોડવાં; अर्थाततेन्स्वी, विस्तृत अने विपुस ( मोटु ) भवन, शयन, आसन (तछत वगेरे), थान (गाडी वगेरे) वाइन (घोडा वगेरे) थी युक्त, घाणा धन (गशुभ इपिया पैसा वगेरे) वाणी, धणा सोनावाणी, धाथा इयावाणी, तथा नीतियुक्त વેપારથી ધન કમાનારા હતા. તેને ત્યાં ભાજન થઈ ગયા ખાદ પણ ઘણું ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy